श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ७ ॥
अमानित्वं मानिनः भावः मानित्वमात्मनः श्लाघनम् , तदभावः अमानित्वम्अदम्भित्वं स्वधर्मप्रकटीकरणं दम्भित्वम् , तदभावः अदम्भित्वम्अहिंसा अहिंसनं प्राणिनामपीडनम्क्षान्तिः परापराधप्राप्तौ अविक्रियाआर्जवम् ऋजुभावः अवक्रत्वम्आचार्योपासनं मोक्षसाधनोपदेष्टुः आचार्यस्य शुश्रूषादिप्रयोगेण सेवनम्शौचं कायमलानां मृज्जलाभ्यां प्रक्षालनम् ; अन्तश्च मनसः प्रतिपक्षभावनया रागादिमलानामपनयनं शौचम्स्थैर्यं स्थिरभावः, मोक्षमार्गे एव कृताध्यवसायत्वम्आत्मविनिग्रहः आत्मनः अपकारकस्य आत्मशब्दवाच्यस्य कार्यकरणसङ्घातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्मार्गे एव निरोधः आत्मविनिग्रहः ॥ ७ ॥
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ७ ॥
अमानित्वं मानिनः भावः मानित्वमात्मनः श्लाघनम् , तदभावः अमानित्वम्अदम्भित्वं स्वधर्मप्रकटीकरणं दम्भित्वम् , तदभावः अदम्भित्वम्अहिंसा अहिंसनं प्राणिनामपीडनम्क्षान्तिः परापराधप्राप्तौ अविक्रियाआर्जवम् ऋजुभावः अवक्रत्वम्आचार्योपासनं मोक्षसाधनोपदेष्टुः आचार्यस्य शुश्रूषादिप्रयोगेण सेवनम्शौचं कायमलानां मृज्जलाभ्यां प्रक्षालनम् ; अन्तश्च मनसः प्रतिपक्षभावनया रागादिमलानामपनयनं शौचम्स्थैर्यं स्थिरभावः, मोक्षमार्गे एव कृताध्यवसायत्वम्आत्मविनिग्रहः आत्मनः अपकारकस्य आत्मशब्दवाच्यस्य कार्यकरणसङ्घातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्मार्गे एव निरोधः आत्मविनिग्रहः ॥ ७ ॥

अमानित्वादिनिष्ठस्य अन्तर्धियो ज्ञानम् , इति नियमार्थमाह -

अमानित्वमिति ।

मानः - तिरोहितोऽवलेपः । स च आत्मनि उत्कर्षारोपहेतुः, सोऽस्य इति मानी, न मानी अमानी, तस्य भावः अमानित्वम् , इति व्याकरोति -

अमानित्वमित्यादिना ।

प्रतियोगिमुखेन अदम्भित्वं विवृणोति-

अदम्भित्वमिति ।

वाङ्मनोदेहैः अपीडनं प्राणिनाम् - अहिंसनम् , तदेव अहिंसा इत्याह -

अहिंसेति ।

परापराधस्य चित्तविकारकारणस्य प्राप्तावेव अविकृतचित्तत्वेन अपकारसहिष्णुत्वं क्षान्तिः, इत्याह-

क्षान्तिरिति ।

अवक्रत्वम् - अकौटिल्यम् , यथाहृदयव्यवहारः सदा एकरूपप्रवृत्तिनिमित्तत्वं च, इत्यर्थः ।

‘उपनीय तु यः शिष्यम् ‘ इत्यादिना उक्तम्  आचार्यं व्यवच्छिनत्ति -

मोक्षेति ।

शुश्रूषादि, इति आदिपदं नमस्कारादिविषयम् । बाह्यम् आभ्यन्तरं च द्विप्रकारं शौचम् क्रमेण विभजते -

शौचमित्यादिना ।

मनसो रागादि मलानाम् , इति सम्बन्धः ।

तदपनयोपायम् उपदिशति -

प्रतिपक्षेति ।

रागादिप्रतिकूलस्य भावनाविषयेषु दोषदृष्ट्या वृत्तिः, तया इति यावत् ।

स्थिरभावमेव विशदयति -

मोक्षेति ।

आत्मनो नित्यसिद्धस्य अनाधेयातिशयस्य कुतो विनिग्रहः? तत्राह -

आत्मन इति

॥ ७ ॥