श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥
अध्यात्मज्ञाननित्यत्वम् आत्मादिविषयं ज्ञानम् अध्यात्मज्ञानम् , तस्मिन् नित्यभावः नित्यत्वम्अमानित्वादीनां ज्ञानसाधनानां भावनापरिपाकनिमित्तं तत्त्वज्ञानम् , तस्य अर्थः मोक्षः संसारोपरमः ; तस्य आलोचनं तत्त्वज्ञानार्थदर्शनम् ; तत्त्वज्ञानफलालोचने हि तत्साधनानुष्ठाने प्रवृत्तिः स्यादितिएतत् अमानित्वादितत्त्वज्ञानार्थदर्शनान्तमुक्तं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात्अज्ञानं यत् अतः अस्मात् यथोक्तात् अन्यथा विपर्ययेणमानित्वं दम्भित्वं हिंसा अक्षान्तिः अनार्जवम् इत्यादि अज्ञानं विज्ञेयं परिहरणाय, संसारप्रवृत्तिकारणत्वात् इति ॥ ११ ॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥
अध्यात्मज्ञाननित्यत्वम् आत्मादिविषयं ज्ञानम् अध्यात्मज्ञानम् , तस्मिन् नित्यभावः नित्यत्वम्अमानित्वादीनां ज्ञानसाधनानां भावनापरिपाकनिमित्तं तत्त्वज्ञानम् , तस्य अर्थः मोक्षः संसारोपरमः ; तस्य आलोचनं तत्त्वज्ञानार्थदर्शनम् ; तत्त्वज्ञानफलालोचने हि तत्साधनानुष्ठाने प्रवृत्तिः स्यादितिएतत् अमानित्वादितत्त्वज्ञानार्थदर्शनान्तमुक्तं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात्अज्ञानं यत् अतः अस्मात् यथोक्तात् अन्यथा विपर्ययेणमानित्वं दम्भित्वं हिंसा अक्षान्तिः अनार्जवम् इत्यादि अज्ञानं विज्ञेयं परिहरणाय, संसारप्रवृत्तिकारणत्वात् इति ॥ ११ ॥

आत्मादि, इति आदिशब्दः अनात्मार्थः । तद्विषयं ज्ञानं विवेकः तन्नित्यत्वम् - तत्रैव निष्ठावत्त्वम् , विवेकनिष्ठो हि वाक्यार्थज्ञानसमर्थो भवति । तेषां भावनापरिपाको नाम यत्नेन साधितानां प्रकर्षपर्यन्तत्वम् । तन्निमित्तं तत्त्वज्ञानम्   - ऐक्यसाक्षात्कारः । तत्फलालोचनं किमर्थम् ? इत्याशङ्क्य, आह -

तत्त्वेति ।

प्रवृत्तिः स्यादिति । अतः तत्त्वज्ञानार्थदर्शनम् अर्थवत् , इति शेषः ।

ज्ञानस्य अन्तरङ्गहेतुम् उक्तम् उपसंहरति -

एतदिति ।

किमिति तस्य विज्ञेयत्वम् ? इत्याशङ्क्य, आह -

परिहरणायेति ।

तत्र हेतुः -

संसारेति ।

तस्य प्रवृत्तिः - उत्पत्तिः, तद्धेतुत्वात् मानित्वादि त्याज्यम् , ज्ञाते च त्याज्यत्वे तेन तस्य ज्ञेयता, इत्यर्थः । इतिशब्दः साधनाधिकारसमसाप्त्यर्थः

॥ ११ ॥