श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते ॥ १२ ॥
अत्र केचित्अनादि मत्परम्इति पदं छिन्दन्ति, बहुव्रीहिणा उक्ते अर्थे मतुपः आनर्थक्यम् अनिष्टं स्यात् इतिअर्थविशेषं दर्शयन्तिअहं वासुदेवाख्या परा शक्तिः यस्य तत् मत्परम् इतिसत्यमेवमपुनरुक्तं स्यात् , अर्थः चेत् सम्भवति तु अर्थः सम्भवति, ब्रह्मणः सर्वविशेषप्रतिषेधेनैव विजिज्ञापयिषितत्वात् सत्तन्नासदुच्यतेइतिविशिष्टशक्तिमत्त्वप्रदर्शनं विशेषप्रतिषेधश्च इति विप्रतिषिद्धम्तस्मात् मतुपः बहुव्रीहिणा समानार्थत्वेऽपि प्रयोगः श्लोकपूरणार्थः
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते ॥ १२ ॥
अत्र केचित्अनादि मत्परम्इति पदं छिन्दन्ति, बहुव्रीहिणा उक्ते अर्थे मतुपः आनर्थक्यम् अनिष्टं स्यात् इतिअर्थविशेषं दर्शयन्तिअहं वासुदेवाख्या परा शक्तिः यस्य तत् मत्परम् इतिसत्यमेवमपुनरुक्तं स्यात् , अर्थः चेत् सम्भवति तु अर्थः सम्भवति, ब्रह्मणः सर्वविशेषप्रतिषेधेनैव विजिज्ञापयिषितत्वात् सत्तन्नासदुच्यतेइतिविशिष्टशक्तिमत्त्वप्रदर्शनं विशेषप्रतिषेधश्च इति विप्रतिषिद्धम्तस्मात् मतुपः बहुव्रीहिणा समानार्थत्वेऽपि प्रयोगः श्लोकपूरणार्थः

‘अनादि’ इत्येकं पदम् , ‘मत्परम् ‘ इति चापरम् , इति पदच्छेदात् न पुनरुक्तिरिति मतान्तरम् उत्थापयति -

अत्रेति ।

एकपदत्वसम्भवे किमिति पदद्वयम् ? इत्याशङ्क्य आह -

बहुव्रीहिणेति ।

आदिः अस्य नास्तीति यो बहुव्रीहिणा उक्तः अर्थः, तस्मिन् आदिमत्वनिषेधे, नास्ति मतुपः अर्थवत्वमिति । मतुबानर्थक्यम् अनिष्टं स्यात् , इति मत्वा पदं छिन्दन्ति, इति पूर्वेण सम्बन्धः ।

आदिः अस्य नास्तीति, ‘अनादि’ इत्युक्त्वा ‘प्तत्परम् ‘ इति उच्यमाने कोऽर्थः स्यात् ? इत्याशङ्क्य, आह -

अर्थेति ।

उक्तव्याख्यानस्य अयुक्तत्वात् नायं पुनरुक्तिसमाधिः, इत्याह -

सत्यमिति ।

अर्थासम्भवं समर्थयते -

ब्रह्मण इति ।

तथापि विशिष्टशक्तिमत्वं किं न स्यात् ? इत्याशङ्क्य, आह -

विशिष्टेति ।

तथापि मतुपो बहुव्रीहिणा तुल्यस्यार्थस्य कथं नान र्थक्यम् ? तत्राह -

तस्मादिति ।