श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते ॥ १२ ॥
ननु महता परिकरबन्धेन कण्ठरवेण उद्घुष्यज्ञेयं प्रवक्ष्यामिइति, अननुरूपमुक्तं सत्तन्नासदुच्यतेइति, अनुरूपमेव उक्तम्कथम् ? सर्वासु हि उपनिषत्सु ज्ञेयं ब्रह्म नेति नेति’ (बृ. उ. २ । ३ । ६) अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्यादिविशेषप्रतिषेधेनैव निर्दिश्यते, इदं तत्इति, वाचः अगोचरत्वात्
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते ॥ १२ ॥
ननु महता परिकरबन्धेन कण्ठरवेण उद्घुष्यज्ञेयं प्रवक्ष्यामिइति, अननुरूपमुक्तं सत्तन्नासदुच्यतेइति, अनुरूपमेव उक्तम्कथम् ? सर्वासु हि उपनिषत्सु ज्ञेयं ब्रह्म नेति नेति’ (बृ. उ. २ । ३ । ६) अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्यादिविशेषप्रतिषेधेनैव निर्दिश्यते, इदं तत्इति, वाचः अगोचरत्वात्

ज्ञेयप्रवचनम् अनिर्वाच्यविषयत्वात् प्रक्रमप्रतिकूलम् , इति आक्षिपति -

नन्विति ।

निर्विशेषस्य वस्तुनो ज्ञेयत्वात् तद्विषयं प्रवचनं प्रक्रमानुकूलम् इति, उत्तरमाह -

नेत्यादिना ।

अनिर्वाच्यत्वेन ‘न सत्तन्नासत् ‘ इति उच्यमाने कथमिदम् अनुरूपम् ? इति पृच्छति -

कथमिति ।

ब्रह्मात्मप्रकाशस्य सिद्धत्वात् तदर्थं विधिमुखेन उपदेशायोगात् अध्यस्ततद्धर्मनिवृत्तये निषेधद्वारा उपदेशस्य वेदान्तेषु प्रसिद्धेः आरोपितविशेषनिषेधरूपम् इदं प्रवचनमुचितम् , इति परिहरति -

सर्वास्विति ।

ज्ञेयस्य ब्रह्मणो विधिमुखोपदेशायोगे हेतुमाह -

वाच इति ।