श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बहिरन्तश्च भूतानामचरं चरमेव
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके तत् ॥ १५ ॥
बहिः त्वक्पर्यन्तं देहम् आत्मत्वेन अविद्याकल्पितम् अपेक्ष्य तमेव अवधिं कृत्वा बहिः उच्यतेतथा प्रत्यगात्मानमपेक्ष्य देहमेव अवधिं कृत्वा अन्तः उच्यते । ‘बहिरन्तश्चइत्युक्ते मध्ये अभावे प्राप्ते, इदमुच्यतेअचरं चरमेव , यत् चराचरं देहाभासमपि तदेव ज्ञेयं यथा रज्जुसर्पाभासःयदि अचरं चरमेव स्यात् व्यवहारविषयं सर्वं ज्ञेयम् , किमर्थम्इदम्इति सर्वैः विज्ञेयम् इति ? उच्यतेसत्यं सर्वाभासं तत् ; तथापि व्योमवत् सूक्ष्मम्अतः सूक्ष्मत्वात् स्वेन रूपेण तत् ज्ञेयमपि अविज्ञेयम् अविदुषाम्विदुषां तु, आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २)ब्रह्मैवेदं सर्वम्इत्यादिप्रमाणतः नित्यं विज्ञातम्अविज्ञाततया दूरस्थं वर्षसहस्रकोट्यापि अविदुषाम् अप्राप्यत्वात्अन्तिके तत् , आत्मत्वात् विदुषाम् ॥ १५ ॥
बहिरन्तश्च भूतानामचरं चरमेव
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके तत् ॥ १५ ॥
बहिः त्वक्पर्यन्तं देहम् आत्मत्वेन अविद्याकल्पितम् अपेक्ष्य तमेव अवधिं कृत्वा बहिः उच्यतेतथा प्रत्यगात्मानमपेक्ष्य देहमेव अवधिं कृत्वा अन्तः उच्यते । ‘बहिरन्तश्चइत्युक्ते मध्ये अभावे प्राप्ते, इदमुच्यतेअचरं चरमेव , यत् चराचरं देहाभासमपि तदेव ज्ञेयं यथा रज्जुसर्पाभासःयदि अचरं चरमेव स्यात् व्यवहारविषयं सर्वं ज्ञेयम् , किमर्थम्इदम्इति सर्वैः विज्ञेयम् इति ? उच्यतेसत्यं सर्वाभासं तत् ; तथापि व्योमवत् सूक्ष्मम्अतः सूक्ष्मत्वात् स्वेन रूपेण तत् ज्ञेयमपि अविज्ञेयम् अविदुषाम्विदुषां तु, आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २)ब्रह्मैवेदं सर्वम्इत्यादिप्रमाणतः नित्यं विज्ञातम्अविज्ञाततया दूरस्थं वर्षसहस्रकोट्यापि अविदुषाम् अप्राप्यत्वात्अन्तिके तत् , आत्मत्वात् विदुषाम् ॥ १५ ॥

‘बहिः’ इति व्याख्येयमादाय व्याचष्टे -

त्वगिति ।

भूतेभ्यो बहिः - बाह्यविषयाद्यात्मकम् , इत्यर्थः ।

कथम् अनात्मन एव आत्मत्वम् ? कल्पनया इत्याह -

आत्मत्वेनेति ।

अन्तःशब्दार्थमाह -

तथेति ।

भूतानां - चराचराणाम् , अन्तः मध्ये, प्रत्यग्भूतमित्यर्थः ।

द्वितीयं पादमवतार्थ व्याचष्टे -

बहिरित्यादिना ।

यत् मध्ये भूतात्मकं नानाविधदेहात्मना भासमानम् , तदपि ज्ञेयान्तर्भूतं तत्त्वं सत् , इत्यर्थः ।

कथं चराचरात्मनो भूतजातस्य ज्ञेयत्वम् ? तत्राह -

यथेति ।

अधिष्ठाने रजज्वां कल्पितसर्पादेः अन्तर्भाववत् देहाभासस्यापि ज्ञेयान्तर्भावात् , नासत्त्वं मध्येज्ञेयस्य शङ्कितव्यम् , इत्यर्थः ।

सर्वात्मकं चेत् ज्ञेयम् , सर्वैः इदमिति । किमिति । न गृह्येत? इति शङ्कते -

यदीति ।

इदमिति । ग्राह्यत्वयोग्यत्वाभावात् , नेत्याह -

उच्यतइति ।

सर्ववस्त्वात्मना भासते, तदयोग्यत्वं कथम् ? इत्याशङ्क्य आह -

सत्यमिति ।

सूक्ष्मत्वेऽपि किं स्यात् ? इत्याशङ्क्य, आह -

अत इति ।

सूक्ष्मत्वम् - अतीन्द्रियत्वम् । तस्य अविज्ञेयत्वे कुतः तज्ज्ञानान्मुक्तः? तत्राह -

अविदुषामिति ।

विशेषणफलमाह-

विदुषां त्विति ।

तेषामात्मत्वेन ज्ञातं चेत् , तथं दूरस्थत्वम् ? इत्याशङ्क्य, आह -

अविज्ञाततयेति ।

कथं तर्हि तस्य प्रत्यक्त्वम् ? तत्राह -

अन्तिके चेति ।

विद्वदविद्वदूभेदापेक्षया ‘दूरात्सुदूरे तदिहान्तिके च’ (मु. उ. ३-१-७) इति श्रुतिः । तदर्थः अत्र प्रसङ्गात् अनूदित इत्यर्थः

॥ १५ ॥