श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः
शरीरस्थोऽपि कौन्तेय करोति लिप्यते ॥ ३१ ॥
अनादित्वात् अनादेः भावः अनादित्वम् , आदिः कारणम् , तत् यस्य नास्ति तत् आनादियद्धि आदिमत् तत् स्वेन आत्मना व्येति ; अयं तु अनादित्वात् निरवयव इति कृत्वा व्येतितथा निर्गुणत्वात्सगुणो हि गुणव्ययात् व्येति ; अयं तु निर्गुणत्वाच्च व्येति ; इति परमात्मा अयम् अव्ययः ; अस्य व्ययो विद्यते इति अव्ययःयत एवमतः शरीरस्थोऽपि, शरीरेषु आत्मनः उपलब्धिः भवतीति शरीरस्थः उच्यते ; तथापि करोतितदकरणादेव तत्फलेन लिप्यतेयो हि कर्ता, सः कर्मफलेन लिप्यतेअयं तु अकर्ता, अतः फलेन लिप्यते इत्यर्थः
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः
शरीरस्थोऽपि कौन्तेय करोति लिप्यते ॥ ३१ ॥
अनादित्वात् अनादेः भावः अनादित्वम् , आदिः कारणम् , तत् यस्य नास्ति तत् आनादियद्धि आदिमत् तत् स्वेन आत्मना व्येति ; अयं तु अनादित्वात् निरवयव इति कृत्वा व्येतितथा निर्गुणत्वात्सगुणो हि गुणव्ययात् व्येति ; अयं तु निर्गुणत्वाच्च व्येति ; इति परमात्मा अयम् अव्ययः ; अस्य व्ययो विद्यते इति अव्ययःयत एवमतः शरीरस्थोऽपि, शरीरेषु आत्मनः उपलब्धिः भवतीति शरीरस्थः उच्यते ; तथापि करोतितदकरणादेव तत्फलेन लिप्यतेयो हि कर्ता, सः कर्मफलेन लिप्यतेअयं तु अकर्ता, अतः फलेन लिप्यते इत्यर्थः

अनादित्वमेव साधयति -

आदिरिति ।

तधापि किं स्यात्  ? इत्याशङ्क्य, कार्यवत्वकृतव्ययाभावः सिध्यति, इत्याह -

यद्धीति ।

तथापि गुणापकर्षद्वारको व्ययो भविष्यति, नेत्याह -

तथेति ।

निरवयवत्वादेव सावयवद्वारकस्य निर्गुणत्वात् गुणद्वारकस्य च व्ययस्याभावेऽपि स्वभावतो व्ययः स्यात् , इत्याशङ्क्य, आह -

परमात्मेति ।

परमात्मनः स्वतः परतो वा व्ययाभावे फलितमाह -

यत इति ।

स्वमहिमप्रतिष्ठस्य कथं शरीरस्थत्वम् ? तत्राह -

शरीरेष्विति ।

सर्वगतत्वेन सर्वात्मत्वेन च देहादौ स्थितोऽपि स्वतो देहाद्यात्मना वा न करोति कूटस्थत्वात् , देहादेश्च कल्पितत्वात् इत्यर्थः ।

कर्तृत्वाभावेऽपि भोक्तृत्वं स्यात् , इत्याशह्क्य, आह -

तदकरणादिति ।

तदेव  उपपादयति -

यो हीति ।