परस्य कर्तृत्वादेरभावे कस्य तदिष्टम् ? इति पृच्छति -
कः पुनरिति ।
परस्मात् अन्यस्य कस्यचित् जीवस्य कर्तृत्वादि, इति आशङ्कामनुवदति -
यदीति ।
तस्मिन् पक्षे प्रक्रमभङ्गः स्यात् , इति दूषयति -
तत इति ।
ईश्वरातिरिक्तजीवानङ्गीकारात् नोपक्रमविरोधोऽस्ति, इति शङ्कते -
अथेति ।
तर्हि प्रतीतकर्तृत्वादेः अधिकरणं वक्तव्यम् ; इति पूर्ववादी आह -
क इति ।
परस्यैव कर्तृत्वाद्याधारत्वात् नास्तिं वक्तव्यम् , इत्याशङ्क्य, आह -
परो वेति ।
नास्तीति वाच्यम् , इति पूर्वेण सम्बन्धः । नहि कर्तृत्वादिभावत्वे परस्य अस्मदादिवत् ईश्वरत्वम् , इति भावः ।
परस्य अन्यस्य वा कर्तृत्वादौ अविशिष्टे ‘शरीरस्थोऽपि’ इत्यादि श्रुतिमूलमपि ज्ञातुं वक्तुं च अशक्यत्वात् त्याज्यमेवेति परीक्षकसंमत्या उपसंहरति -
सर्वथेति ।
परस्य वस्तुनः अकर्तुः अभोक्तुश्च अविद्यया तदारोपात् आदेयमेव भगवन्मतम् , इति परिहरति -
तत्रेति ।
तमेव परिहारं प्रपञ्चयति -
अविद्येति ।
व्यावहारिके कर्तृत्वादौ इष्टे परमार्थिकमेव किं नेष्यते? तत्राह -
नत्विति ।
वास्तवकर्तृत्वाद्यभावे लिङ्गम् उपन्यस्यति -
अत इति
॥ ३१ ॥