श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः
सर्गेऽपि नोपजायन्ते प्रलये व्यथन्ति ॥ २ ॥
इदं ज्ञानं यथोक्तमुपाश्रित्य, ज्ञानसाधनम् अनुष्ठाय इत्येतत् , मम परमेश्वरस्य साधर्म्यं मत्स्वरूपताम् आगताः प्राप्ताः इत्यर्थः तु समानधर्मता साधर्म्यम् , क्षेत्रज्ञेश्वरयोः भेदानभ्युपगमात् गीताशास्त्रेफलवादश्च अयं स्तुत्यर्थम् उच्यतेसर्गेऽपि सृष्टिकालेऽपि उपजायन्ते उत्पद्यन्तेप्रलये ब्रह्मणोऽपि विनाशकाले व्यथन्ति व्यथां आपद्यन्ते, च्यवन्ति इत्यर्थः ॥ २ ॥
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः
सर्गेऽपि नोपजायन्ते प्रलये व्यथन्ति ॥ २ ॥
इदं ज्ञानं यथोक्तमुपाश्रित्य, ज्ञानसाधनम् अनुष्ठाय इत्येतत् , मम परमेश्वरस्य साधर्म्यं मत्स्वरूपताम् आगताः प्राप्ताः इत्यर्थः तु समानधर्मता साधर्म्यम् , क्षेत्रज्ञेश्वरयोः भेदानभ्युपगमात् गीताशास्त्रेफलवादश्च अयं स्तुत्यर्थम् उच्यतेसर्गेऽपि सृष्टिकालेऽपि उपजायन्ते उत्पद्यन्तेप्रलये ब्रह्मणोऽपि विनाशकाले व्यथन्ति व्यथां आपद्यन्ते, च्यवन्ति इत्यर्थः ॥ २ ॥

कथं ज्ञानाश्रयणम् ? तद्धेतुश्रवणादिसामग्रीसम्पत्तिद्वारा, इत्याह -

ज्ञानेति ।

साधर्म्ये गोगवययोरिव, विद्वदीश्वरयोः अपि भेदः स्यात् , इति आशङ्क्य, आह -

मत्स्वरूपतामिति ।

साधर्म्यस्य मुख्यत्वे भेदध्रौव्यात् गीताशास्त्रविरोधः, इत्याह -

न त्विति ।

ज्ञानस्तुतये तत्फलस्य विवक्षितत्वाच्च न अत्र सारूप्यम् इष्टम् , इत्याह -

फलेति ।

सारूप्ये धीफलं हित्वा ध्यानफलम् अप्रस्तुतं  प्रसज्येत, इत्यर्थः ।

ईश्वरात्मतां गतानामेव अवान्तरसर्गादौ जन्माद्यभावेऽपि महासर्गादौ तद्भविष्यति, इत्याशङ्क्य, आह-

सर्गेऽपीति

॥ २ ॥