श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥
निर्मलत्वात् स्फटिकमणिरिव प्रकाशकम् अनामयं निरुपद्रवं सत्त्वं तन्निबध्नातिकथम् ? सुखसङ्गेनसुखी अहम्इति विषयभूतस्य सुखस्य विषयिणि आत्मनि संश्लेषापादनं मृषैव सुखे सञ्जनम् इतिसैषा अविद्या हि विषयधर्मः विषयिणः भवतिइच्छादि धृत्यन्तं क्षेत्रस्यैव विषयस्य धर्मः इति उक्तं भगवताअतः अविद्ययै स्वकीयधर्मभूतया विषयविषय्यविवेकलक्षणया अस्वात्मभूते सुखे सञ्जयति इव, आसक्तमिव करोति, असङ्गं सक्तमिव करोति, असुखिनं सुखिनमिवतथा ज्ञानसङ्गेन , ज्ञानमिति सुखसाहचर्यात् क्षेत्रस्यैव विषयस्य अन्तःकरणस्य धर्मः, आत्मनः ; आत्मधर्मत्वे सङ्गानुपपत्तेः, बन्धानुपपत्तेश्चसुखे इव ज्ञानादौ सङ्गः मन्तव्यःहे अनघ अव्यसन ॥ ६ ॥
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥
निर्मलत्वात् स्फटिकमणिरिव प्रकाशकम् अनामयं निरुपद्रवं सत्त्वं तन्निबध्नातिकथम् ? सुखसङ्गेनसुखी अहम्इति विषयभूतस्य सुखस्य विषयिणि आत्मनि संश्लेषापादनं मृषैव सुखे सञ्जनम् इतिसैषा अविद्या हि विषयधर्मः विषयिणः भवतिइच्छादि धृत्यन्तं क्षेत्रस्यैव विषयस्य धर्मः इति उक्तं भगवताअतः अविद्ययै स्वकीयधर्मभूतया विषयविषय्यविवेकलक्षणया अस्वात्मभूते सुखे सञ्जयति इव, आसक्तमिव करोति, असङ्गं सक्तमिव करोति, असुखिनं सुखिनमिवतथा ज्ञानसङ्गेन , ज्ञानमिति सुखसाहचर्यात् क्षेत्रस्यैव विषयस्य अन्तःकरणस्य धर्मः, आत्मनः ; आत्मधर्मत्वे सङ्गानुपपत्तेः, बन्धानुपपत्तेश्चसुखे इव ज्ञानादौ सङ्गः मन्तव्यःहे अनघ अव्यसन ॥ ६ ॥

केन द्वारेण तत् आत्मानं निबध्नाति ? इति पृच्छति -

कथमिति ।

सुखसङ्गेन बध्नाति, इति उत्तरम् । तदेव विवृणोति -

सुखी अहम् इत्यादिना ।

मुख्यसुखस्य अभिव्यञ्जकसत्त्वपरिणामः अत्र विषयसम्भूतं सुखम् उच्यते ।

संश्लेषापादनमेव विशदयति -

मृषैवेति ।

किमिति मृषैवेति विशेषणम् ? सङ्गस्य वस्तुत्वसम्भावत् , इत्याशङ्क्य, आह -

सैषेति ।

ननु इच्छा सङ्गो अभिनिवेशश्च इति एकः अर्थः । तत्र इच्छादेः आत्मधर्मत्वात् किम् अविद्यया ? इत्याशङ्क्य, मनोधर्मत्वात् इच्छादेः न आत्मधर्मता, इत्याह -

न हीति ।

इच्छादेः अनात्मधर्मत्वे किं प्रमाणम् ? इत्याशङ्क्य, आह -

इच्छादि चेति ।

तस्य आत्मधर्मत्वासम्भवे फलितम् आह -

अत इति ।

सञ्जयतीव ; सत्त्वमिति शेषः ।

इवकारप्रयोगे हेतुम् आह -

अविद्ययेति ।

तस्याः वस्तुतः न आत्मसम्बन्धः, तथापि सम्बन्ध्यन्तराभावात् , अस्वातन्त्र्याच्च आत्मधर्मत्वम् आपाद्य, दृष्टत्वम् आचष्टे -

स्वकीयेति ।

वृत्तिमदन्तःकरणस्य विषयत्वात् आत्मनः साधकत्वेन तद्विषयत्वेऽपि तदविवेकरूपाविद्या, इति तस्त्वरूपम् आह -

विषयेति ।

यथोक्ताविद्यामाहात्म्यम् इदं यत् अस्वरूपे अतद्धर्मे च सक्तिसम्पादनम् इत्याह -

अस्वेति ।

तदेव स्फुटयति -

सक्तमिवेति ।

प्रकारान्तरेण सत्त्वस्य निबन्धनत्वम् आह -

तथेति ।

ज्ञायते अनेन इति सत्त्वपरिणामो ज्ञानम् । तेन ज्ञानी अहम् इति विपरीताभिमानेन सत्त्वम् आत्मानं निबध्नाति, इत्याह -

ज्ञानमित्यादिना ।

विपक्षे दोषम् आह -

आत्मेति ।

स्वाभाविकत्वेन प्राप्तत्वात् , तत्र स्वतः संयोगात् , तद्द्वारा बन्धे च तन्निवृत्त्यनुपपत्तेः न आत्मधर्मत्वम् इत्यर्थः ।

ज्ञानैश्वर्यादावपि क्षेत्रधर्मे सङ्गस्य पूर्ववत् आविद्यकत्वं सूचयति -

सुख इवेति ।

पापादिदोषहीनस्यैव अत्र शास्त्रे अधिकारः, इति द्योतयति -

अनघेति

॥ ६ ॥