श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥
तमः तृतीयः गुणः अज्ञानजम् अज्ञानात् जातम् अज्ञानजं विद्धि मोहनं मोहकरम् अविवेककरं सर्वदेहिनां सर्वेषां देहवताम्प्रमादालस्यनिद्राभिः प्रमादश्च आलस्यं निद्रा प्रमादालस्यनिद्राः ताभिः प्रमादालस्यनिद्राभिः तत् तमः निबध्नाति भारत ॥ ८ ॥
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥
तमः तृतीयः गुणः अज्ञानजम् अज्ञानात् जातम् अज्ञानजं विद्धि मोहनं मोहकरम् अविवेककरं सर्वदेहिनां सर्वेषां देहवताम्प्रमादालस्यनिद्राभिः प्रमादश्च आलस्यं निद्रा प्रमादालस्यनिद्राः ताभिः प्रमादालस्यनिद्राभिः तत् तमः निबध्नाति भारत ॥ ८ ॥

तमस्तर्हि किंलक्षणम् ? कथं वा पुरुषं निबध्नाति ? तत्र आह -

तमस्त्विति ।

गुणानां प्रकृतिसम्भवत्वाविशेषेऽपि तमसो अज्ञानजत्वविशेषणं, तद्विपरीतस्वभावानापत्तेः, इति मत्वा आह -

अज्ञानादिति ।

मुह्यति अनेन, इति मोहनम् ; विवेकप्रतिबन्धकम् इति, कार्यद्वारा तमो निर्दिशति -

मोहनमित्यादिना ।

लक्षणम् उक्त्वा तमसो बन्धनकरत्वं दर्शयति -

प्रमादेति ।

कार्यान्तिरासक्ततया चिकीर्षितस्य कर्तव्यस्य अकरणं - प्रमादः, निरीहतया उत्साहप्रतिबन्धस्तु - आलस्यम् , स्वापः - निद्रा । ताभिः आत्मानम् अविकारमेव तमोऽपि विकारयति, इत्यर्थः

॥ ८ ॥