सात्त्विकादिज्ञानकर्मफलानि उक्त्वा, अनुक्तसङ्ग्रहार्थं सामान्येन उपसंहरति -
किं चेति ।
वक्ष्यमाणफलद्वारापि सत्त्वादिज्ञानम् , इत्यर्थः । सत्त्वगुणस्य वृत्तं - शोभनं ज्ञानं कर्म वा, तत्र तिष्ठन्ति इति तथा । राजसाः - रजोगुणनिमित्ते ज्ञाने, कर्मणि वा निरताः
॥ १८ ॥