श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥
अन्यं कार्यकरणविषयाकारपरिणतेभ्यः गुणेभ्यः कर्तारम् अन्यं यदा द्रष्टा विद्वान् सन् अनुपश्यति, गुणा एव सर्वावस्थाः सर्वकर्मणां कर्तारः इत्येवं पश्यति, गुणेभ्यश्च परं गुणव्यापारसाक्षिभूतं वेत्ति, मद्भावं मम भावं सः द्रष्टा अधिगच्छति ॥ १९ ॥
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥
अन्यं कार्यकरणविषयाकारपरिणतेभ्यः गुणेभ्यः कर्तारम् अन्यं यदा द्रष्टा विद्वान् सन् अनुपश्यति, गुणा एव सर्वावस्थाः सर्वकर्मणां कर्तारः इत्येवं पश्यति, गुणेभ्यश्च परं गुणव्यापारसाक्षिभूतं वेत्ति, मद्भावं मम भावं सः द्रष्टा अधिगच्छति ॥ १९ ॥

सम्यग्ज्ञानोक्तिपरं श्लोकं व्याख्यातुं प्रतीकम् आदत्ते -

नान्यमिति ।

सत्त्वादिकार्यविषयस्य गुणशब्दस्य विवक्षितम् अर्थम् आह -

कार्येति ।

विद्यानन्तर्यम् अनुशब्दार्थः ।

अक्षरार्थम् उक्त्वा, पूर्वार्धस्य आर्थिकम् अर्थम् आह -

गुणा एवेेति ।

सर्वावस्थाः, तत्तत्कार्यकरणाकारपरिणताः, इति यावत् । सर्वकर्मणाम् - कायिकवाचिकमानसानां, विहितप्रतिषिद्धानाम् इत्यर्थः ।

परं - व्यतिरिक्तम् । व्यतिरेकमेव स्फोरयति -

गुणेति ।

निर्गुणबह्मात्मानम् , इत्यर्थः । मद्भावं - ब्रह्मात्मताम् , असौै प्राप्नोति । ब्रह्मभावो अस्य अभिव्यज्यते, इत्यर्थः

॥ १९ ॥