गुणातीतस्य लिङ्गान्तरम् आह -
किं चेति ।
तयोः समत्वं रागद्वेषानुत्पादकतया । स्वकीयत्वाभिमानानास्पदत्वं प्रसन्नत्वम् । स्वास्थ्यात् अप्रच्युतिः अविक्रियत्वम् ।