मच्छब्दस्य संसारिविषयत्वं व्यावर्तयति -
ईश्वरमिति ।
तत्रैव नारायणशब्दात् मूर्तिभेदो व्यावर्त्यते ।
तस्य ताटस्थ्यं व्यवच्छिनत्ति -
सर्वेति ।
मुख्यामुख्याधिकारिभेदेने विकल्पः । भक्तियोगस्य यादृच्छिकत्वं व्यवच्छेत्तुम् ‘अव्यभिचारेण’ इत्युक्तम् । तद्व्याचष्टे -
नेति ।
भजनं - परमप्रेमा । स एव युज्यते अनेन इति योगः । सेवते - पराक्चित्ततां विना सदा अनुसन्दधाति, इत्यर्थः । सः भगवदनुग्रहकृतसम्यग्धीसम्पन्नो विद्वान् जीवन्नेव इत्यर्थः
॥ २६ ॥