मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
चतुर्दशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
अधुना
‘
कथं
च
त्रीन्गुणानतिवर्तते
? ’ (भ. गी. १४ । २१)
इत्यस्य
प्रश्नस्य
प्रतिवचनम्
आह
—
अधुना
‘
कथं
च
त्रीन्गुणानतिवर्तते
? ’ (भ. गी. १४ । २१)
इत्यस्य
प्रश्नस्य
प्रतिवचनम्
आह
—
अधुनेति
;
प्रश्नद्वयम् एवं परिहृत्य, तृतीयं प्रश्नं परिहरति -
अधुनेति ।