ब्रह्मशब्दस्य असति बाधके मुख्यार्थदग्रणम् अभिप्रेत्य आह -
परमात्मन इति ।
तं प्रति प्रत्यगात्मनो यत् प्रतिष्ठात्वं तत् उपपादयति -
प्रतितिष्ठतीति ।
यत् ब्रह्म प्रत्यगात्मनि प्रतितिष्ठति, तत् किंविशेषणम् इत्यपेक्षायाम् उक्तम् -
अमृतस्येत्यादि ।
तत्र अमृतशब्देन अव्ययशब्दस्य पुनरुक्तिं परिहरति -
अविकारिण इति ।
नित्यत्वम् - अपक्षयराहित्यम् । तेन पूर्वाभ्याम् अपौनरुक्त्यम् ।
प्रसिद्धार्थस्य धर्मशब्दस्य ब्रह्मणि अनुपपत्तिम् आशङ्क्य, आह -
ज्ञानेति ।
अथ इन्द्रियसम्बन्धोत्थं सुखं व्यावर्तयितुम् ‘ऐकान्तिकस्य’ इत्युक्तम् । अक्षरार्थम् उक्त्वा, वाक्यार्थम् आह -
अमृतादीति ।
प्रतिष्ठा यस्मात् इति पूर्वेण सम्बन्धः । तस्मात् प्रत्यगात्मा परमात्मतया निश्चीयते सम्यग्ज्ञानेन, इति योजना ।
अस्य श्लोकस्य, पूर्वश्लोकेन एकवाक्याताम् आह -
तदेतदिति ।
विवक्षितं वाक्यार्थं प्रपञ्चयति -
ययेति ।
सा शक्तिः ब्रह्मैव, इति कथं सामानाधिकरण्यम् ? तत्र आह -
शक्तीति ।
व्याख्यान्तरम् आह -
अथवेति ।
विशेषणानि पूर्ववत् अपौनरुक्त्यानि नेतव्यानि । तदनेन अध्यायेन क्षेत्रक्षेत्रज्ञसंयोगस्य संसारकारणत्वं पञ्चप्रश्ननिरूपणद्वारेण च सम्यग्ज्ञानस्य सकलसंसारनिवर्तकत्वम् , इत्येतत् उपपादयता मुमुक्षोः यत्नसाध्यं गुणैः अचाल्यत्वादि मुक्तस्य अयत्नसिद्धं लक्षणम् इति निर्धारितम्
॥ २७ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने चतुर्दशोऽध्यायः
॥ १४ ॥