अव्यक्तं - अव्याकृतं, तदेव मूलं, तस्मात् प्रभवनं - प्रभवः यस्य, स तथा । तस्यैव मूलस्य अव्यक्तस्य अनुग्रहात् - अतिदृढत्वात् ,उत्थितः - संवर्धितः । तस्य लौकिकवृक्षसाधर्म्यम् आह -
बुद्धीत्यादिना ।
वृक्षस्य हि शाखाः स्कन्धात् उद्भवन्ति, संसारस्य च बुद्धेः सकाशात् नानापरिणामा जायन्ते । तेन बुद्धिरेव स्कन्धः तन्मयः - तत्प्रचुरः, अयं संसारतरुः । इन्द्रियाणामन्तराणि - छिद्राणि कोटराणि यस्य, स तथा । महान्ति भूतानि - पृथिव्यादीनि आकाशान्तानि, विशाखाः स्तम्भा यस्य स तथा । आजीव्यत्वं उपजीव्यत्वम् । ब्रह्मणा अधिष्ठितो वृक्षः ब्रह्मवृक्षः ॥ तथापि ज्ञानं विना छेत्तुं अशक्यतया सनातनः - चिरन्तनः एतच्च ब्रह्मणः परस्य आत्मनः, वनं - वननीयं, सम्भजनीयम् । अत्र हि ब्रह्म प्रतिष्ठितम् , तस्य वृक्षस्य संसाराख्यस्य तदेव ब्रह्म सारभूतम् ।अथवा अस्य ब्रह्मवृक्षस्य अनवच्छिन्नस्य संसारमण्डलस्य तदेतत् ब्रह्म, वनमिव वनं - वननीयं - सम्भजनीयम् । न हि ब्रह्मातिरिक्तं संसारस्य आस्पदम् अस्ति ब्रह्मैव अविद्यया संसराति इति अभ्युपगमात् इत्यर्थः ।
“अहं ब्रह्म“ इति दृढज्ञानेन उक्तं संसारवृक्षं छित्वा प्रतिबन्धकाभावात् आत्मनिष्ठो भूत्वा, पुनरावृत्तिरहितं कैवल्यं प्राप्नोति, इत्याह -
एतदिति ।
अधःशाखम् , इत्येतद् व्याचष्टे -
महदिति ।
आदिशब्देन इन्द्रियादिसङ्ग्रहः ।
संसारवृक्षस्य अतिचञ्चलत्वे प्रमाणमाह -
प्राहुरिति ।