श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्मात् मदधीनं कर्मिणां कर्मफलं ज्ञानिनां ज्ञानफलम् , अतः भक्तियोगेन मां ये सेवंते ते मम प्रसादात् ज्ञानप्राप्तिक्रमेण गुणातीताः मोक्षं गच्छन्तिकिमु वक्तव्यम् आत्मनः तत्त्वमेव सम्यक् विजानन्तः इति अतः भगवान् अर्जुनेन अपृष्टोऽपि आत्मनः तत्त्वं विवक्षुः उवाचऊर्ध्वमूलम्इत्यादिनातत्र तावत् वृक्षरूपककल्पनया वैराग्यहेतोः संसारस्वरूपं वर्णयतिविरक्तस्य हि संसारात् भगवत्तत्त्वज्ञाने अधिकारः, अन्यस्येति
यस्मात् मदधीनं कर्मिणां कर्मफलं ज्ञानिनां ज्ञानफलम् , अतः भक्तियोगेन मां ये सेवंते ते मम प्रसादात् ज्ञानप्राप्तिक्रमेण गुणातीताः मोक्षं गच्छन्तिकिमु वक्तव्यम् आत्मनः तत्त्वमेव सम्यक् विजानन्तः इति अतः भगवान् अर्जुनेन अपृष्टोऽपि आत्मनः तत्त्वं विवक्षुः उवाचऊर्ध्वमूलम्इत्यादिनातत्र तावत् वृक्षरूपककल्पनया वैराग्यहेतोः संसारस्वरूपं वर्णयतिविरक्तस्य हि संसारात् भगवत्तत्त्वज्ञाने अधिकारः, अन्यस्येति

भक्तियोगेन गुणात्यये दर्शिते, नाशित्वे तेषां,विना ज्ञानेन अनत्ययात्  अनाशित्वेन,तेनापि तदयोग्यत्वात् न ज्ञानं गुणात्ययहेतुः इति आशङ्कां निरस्य, साक्षादेव श्रवणादिहेतुं संन्यासं विधित्सुः ब्रह्मत्वस्य परमपुरुषार्थतां विवक्षुः अध्यायान्तरमारभते -

यस्मादिति ।

कर्मिणो ज्ञानिनश्च शास्त्रे अधिकृताः ।  तत्र कर्मिणां कर्मानुकूलं फलं ईश्वरायत्तम् , “फलमत उपपत्तेः“ (ब्र. सू. ३ - २ - ३७) इति न्यायात् । ज्ञानिनामपि तत् फलम् ईश्वरायत्तमेव, “ततो ह्यस्य बन्धविपर्ययौ “ (ब्र. सू.३ - २ - ५) इत्युक्तत्वात् । यस्मात् एवं, तस्मात् , ये भक्त्याख्येन योगेन मामेव सेवंते, ते मत्प्रसादद्वारा ज्ञानं प्राप्य तेन गुणातीताः मुक्ताः भवन्तीति स्थितम् , इत्यर्थः ।

ये तु आत्मनः तत्त्वमेव सन्देहाद्यपोहेन जानन्ति ते तेन ज्ञानेन गुणातीताः सन्तः मुक्तिं गच्छन्तीति किमु वक्तव्यम् , इति अर्थसिद्धमर्थम् आह -

किमुवक्तव्यमिति ।

आत्मतत्त्वाज्ञानं यतः संसारहेतुः, ज्ञानं मोक्षानुुकूलम् , अतः अर्जुनेन किं तत् ? इति अपृष्टमपि तत्त्वं भगवान् उक्तवान् , प्रश्नाभावेऽपि तस्य तद्व्युत्पादनाभिमानात् इत्याह -

अत इति ।

तत्त्वे विवक्षिते किमिति संसारो वर्ण्यते ? तत्र आह -

तत्रेति ।

अध्यायादिः सप्तम्यर्थः ।

वैराग्यमपि किमिति मृग्यते? तत्र आह -

विरक्तस्येति ।

इति वैराग्याय संसारवर्णनम् , इति शेषः ।