अवयवसम्बन्धिनी अपरा - प्रागुक्तात् अतिरिक्ता कल्पना इति यावत् । आमनुष्यलोकात्आविरिञ्चेेः इति अधश्शब्दार्थमाह -
मनुष्यादिभ्य इति ।
तस्मादेव आरभ्य आसत्यलोकात् इति ऊर्ध्वशब्दार्थम् आह -
यावदिति ।
शाखाशब्दार्थं दर्शयति -
ज्ञानेति ।
तेषां हेत्वनुगुणत्वेन बहुविधत्वं सूचयति -
यथेति ।
प्रत्यक्षाणां शब्दादिविषयाणां प्रवालत्वं शाखासु पल्लवत्वम् । अङ्कुरत्वं स्फोरयति -
देहादीति ।
“ऊर्ध्वमूलम्“ इत्यत्र संसारवृक्षस्य मूलमुक्तं, किमिदानीम् “अधश्च मूलानि“ इति उच्यते ? तत्र आह -
संसारेति ।
अनुप्रविष्टत्वम् - सर्वेषु लिङ्गेषु अनुगततया सन्ततत्वम् , अविच्छिन्नत्वम् ।
रागादीनां कर्मफलजन्यत्वं प्रकटयति -
कर्मेति ।
कर्मणां रागादीनां मिथो हेतुहेतुमत्त्वम् । तेषां तथात्वेनअनवच्छिन्नतया प्रवृत्तिः विशेषतो मनुष्यलोेके भवति इत्यत्र हेतुमाह -
अत्र हीति ।
कर्मव्युत्पत्त्या प्राणिनिकायो लोकः । मनुष्यश्चासौ लोकश्च इति अधिकृतो ब्राह्मण्यादिविशिष्टो देहो मनुष्यलोकः
॥ २ ॥