श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
रूपमस्येह तथोपलभ्यते नान्तो चादिर्न सम्प्रतिष्ठा
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥
रूपम् अस्य इह यथा उपवर्णितं तथा नैव उपलभ्यते, स्वप्नमरीच्युदकमायागन्धर्वनगरसमत्वात् ; दृष्टनष्टस्वरूपो हि इति अत एव अन्तः पर्यन्तः निष्ठा परिसमाप्तिर्वा विद्यतेतथा आदिः, ‘इतः आरभ्य अयं प्रवृत्तःइति केनचित् गम्यते सम्प्रतिष्ठा स्थितिः मध्यम् अस्य केनचित् उपलभ्यतेअश्वत्थम् एनं यथोक्तं सुविरूढमूलं सुष्ठु विरूढानि विरोहं गतानि सुदृढानि मूलानि यस्य तम् एनं सुविरूढमूलम् , असङ्गशस्त्रेण असङ्गः पुत्रवित्तलोकैषणाभ्यः व्युत्थानं तेन असङ्गशस्त्रेण दृढेन परमात्माभिमुख्यनिश्चयदृढीकृतेन पुनः पुनः विवेकाभ्यासाश्मनिशितेन च्छित्वा संसारवृक्षं सबीजम् उद्धृत्य ॥ ३ ॥
रूपमस्येह तथोपलभ्यते नान्तो चादिर्न सम्प्रतिष्ठा
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥
रूपम् अस्य इह यथा उपवर्णितं तथा नैव उपलभ्यते, स्वप्नमरीच्युदकमायागन्धर्वनगरसमत्वात् ; दृष्टनष्टस्वरूपो हि इति अत एव अन्तः पर्यन्तः निष्ठा परिसमाप्तिर्वा विद्यतेतथा आदिः, ‘इतः आरभ्य अयं प्रवृत्तःइति केनचित् गम्यते सम्प्रतिष्ठा स्थितिः मध्यम् अस्य केनचित् उपलभ्यतेअश्वत्थम् एनं यथोक्तं सुविरूढमूलं सुष्ठु विरूढानि विरोहं गतानि सुदृढानि मूलानि यस्य तम् एनं सुविरूढमूलम् , असङ्गशस्त्रेण असङ्गः पुत्रवित्तलोकैषणाभ्यः व्युत्थानं तेन असङ्गशस्त्रेण दृढेन परमात्माभिमुख्यनिश्चयदृढीकृतेन पुनः पुनः विवेकाभ्यासाश्मनिशितेन च्छित्वा संसारवृक्षं सबीजम् उद्धृत्य ॥ ३ ॥

यथा पूर्वं वर्णितं, यथा च लोके प्रसिद्धम् तथा अस्य रूपमिह शास्त्रात् अनुमीयते । तथा च अस्य ज्ञानापनोद्यत्वं युक्तम् इत्याह -

यथेति ।

तस्य अप्रमितत्वे हेतुं आह -

स्वप्नेति ।

तस्य स्वप्नदिसमत्वे दृष्टनष्टस्वरूपत्वं हेतुं करोति -

दृष्टेति ।

इति अमेयता इति शेषः ।

तमेव अमेयत्वं हेतुं कृत्वा अवसानमपि तस्य न भाति इत्याह -

अत एवेति ।

ज्ञानं विना भ्रान्तिवासनाकर्मणाम् अन्योन्यनिमित्तत्वात् न अवसानमस्ति इत्यर्थः ।

इदम्प्रथमत्वमपि नास्य परिच्छेत्तुं शक्यम् इत्याह -

तथेति ।

आद्यन्तवत् मध्यमपि नास्य प्रामाणिकम् इत्याह -

मध्यमिति ।

संसारवृक्षस्य अश्वत्थशब्दितस्य क्षणभङ्गुरस्य स्वयमेव उच्छेदसम्भवात् तदुच्छेदार्थं न प्रयतितव्यम् , इत्याशङ्क्य आह -

अश्वत्थमिति ।

व्युत्थानं - वैराग्यपूर्वकं पारिव्राज्यम् । दृढीकृतत्वमेव विवेकपूर्वकत्वेन स्फुटयति -

पुनः पुनरिति

॥ ३ ॥