उक्तमनूद्य आक्षिपति -
यद्गत्वेति ।
तत्र प्रसिद्धिं प्रमाणयति -
संयोगा इति ।
गमनस्य आगमनान्तत्वप्रसिद्धेः अयुक्तंयद्गत्वेत्यादि, इत्युपसंहरति -
कथमिति ।
आक्षेपं परिहरति -
श्रृण्विति ।
भगवत्प्राप्तेः निवृत्यन्तत्वाभावःसप्तम्यर्थः ।