श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं देहगतं देहात्
एवं देहगतं देहात्

शरीरमित्यादिश्लोके देहात् आत्मनः अतिरेकं उक्त्वा, श्रोत्रं चक्षुः इत्यादौ स्वाभिलषिते विषये यथायथं करणानां प्रवर्तकत्वात् तेभ्यः अतिरिक्तश्च आत्मा इत्युक्तम् । तर्हि तं उत्क्रान्त्यादि कुर्वन्तं स्वरूपत्वात् किमिति सर्वे न पश्यन्ति? इत्याशङ्क्य, आह -

एवमिति ।