क्षराक्षरोपाधिभ्यां परमात्मना चराशित्रयम् । उक्तेन सर्वात्मत्वेन अशुद्ध्यादिदोषप्रसक्तौ उक्तम् -
द्वाविमाविति ।
पुरुषोपाधित्वात् पुरुषत्वं न साक्षात् इति विवक्षितत्वात् आह -
पुरुषाविति ।
परं पुरुषं व्यावर्तयति -
भगवत इति ।
तत्र कार्यलिङ्गकम् अनुमानं सूचयति -
क्षराख्यस्येति ।
मायाशक्तिं विना भोक्तॄणां कर्मादिसंस्कारादेव उक्तकार्योत्पत्तिः इत्याशङ्क्य, तस्य निमित्तत्वेऽपि मायाशक्तिः उपादानम् इति मत्वा आह -
अनेकेति ।
कामकर्मादीति आदिशब्देन ज्ञानं गृह्यते ।
प्रकृतिं पुरुषं चैवेति प्रकृतयोः इह ग्रहणम् इति शङ्काम् आकाङ्क्षाद्वारा वारयति -
कौ ताविति ।
कूटशब्दार्थमुक्त्वा तेन स्थितस्य कूटस्थतेति सम्पिण्डितार्थमाह -
अनेकेति ।
तस्य कथम् अक्षरत्वं विना ब्रह्मज्ञानं अनाशादित्याह -
संसारेति
॥ १६ ॥