श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यथाव्याख्यातस्य ईश्वरस्यपुरुषोत्तमःइत्येतत् नाम प्रसिद्धम्तस्य नामनिर्वचनप्रसिद्ध्या अर्थवत्त्वं नाम्नो दर्शयन्निरतिशयः अहम् ईश्वरःइति आत्मानं दर्शयति भगवान्
यथाव्याख्यातस्य ईश्वरस्यपुरुषोत्तमःइत्येतत् नाम प्रसिद्धम्तस्य नामनिर्वचनप्रसिद्ध्या अर्थवत्त्वं नाम्नो दर्शयन्निरतिशयः अहम् ईश्वरःइति आत्मानं दर्शयति भगवान्

किञ्च लोकवेदयोः भगवतो नामप्रसिद्ध्या सिद्धम्अप्रपञ्चत्वं इत्याह -

यथेति ।

अश्वकर्णादिवत् अस्य नाम्नः रूढत्वात् अर्थविशेषाभावात् भगवतोऽपिलौकिकेश्वरवत् ईश्वरत्वं सातिशयम् इति, नेत्याह -

तस्येति ।