इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥
इति एतत् गुह्यतमं गोप्यतमम् , अत्यन्तरहस्यं इत्येतत् । किं तत् ? शास्त्रम् । यद्यपि गीताख्यं समस्तम् ‘शास्त्रम्’ उच्यते, तथापि अयमेव अध्यायः इह ‘शास्त्रम्’ इति उच्यते स्तुत्यर्थं प्रकरणात् । सर्वो हि गीताशास्त्रार्थः अस्मिन् अध्याये समासेन उक्तः । न केवलं गीताशास्त्रार्थ एव, किन्तु सर्वश्च वेदार्थः इह परिसमाप्तः । ‘यस्तं वेद स वेदवित्’ (भ. गी. १५ । १) ‘वेदैश्च सर्वैरहमेव वेद्यः’ (भ. गी. १५ । १५) इति च उक्तम् । इदम् उक्तं कथितं मया हे अनघ अपाप । एतत् शास्त्रं यथादर्शितार्थं बुद्ध्वा बुद्धिमान् स्यात् भवेत् न अन्यथा कृतकृत्यश्च भारत कृतं कृत्यं कर्तव्यं येन सः कृतकृत्यः ; विशिष्टजन्मप्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत् सर्वं भगवत्तत्त्वे विदिते कृतं भवेत् इत्यर्थः ; न च अन्यथा कर्तव्यं परिसमाप्यते कस्यचित् इत्यभिप्रायः । ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ (भ. गी. ४ । ३३) इति च उक्तम् । ‘एतद्धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतः । प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा’ (मनु. १२ । ९३) इति च मानवं वचनम् । यतः एतत् परमार्थतत्त्वं मत्तः श्रुतवान् असि, अतः कृतार्थः त्वं भारत इति ॥ २० ॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥
इति एतत् गुह्यतमं गोप्यतमम् , अत्यन्तरहस्यं इत्येतत् । किं तत् ? शास्त्रम् । यद्यपि गीताख्यं समस्तम् ‘शास्त्रम्’ उच्यते, तथापि अयमेव अध्यायः इह ‘शास्त्रम्’ इति उच्यते स्तुत्यर्थं प्रकरणात् । सर्वो हि गीताशास्त्रार्थः अस्मिन् अध्याये समासेन उक्तः । न केवलं गीताशास्त्रार्थ एव, किन्तु सर्वश्च वेदार्थः इह परिसमाप्तः । ‘यस्तं वेद स वेदवित्’ (भ. गी. १५ । १) ‘वेदैश्च सर्वैरहमेव वेद्यः’ (भ. गी. १५ । १५) इति च उक्तम् । इदम् उक्तं कथितं मया हे अनघ अपाप । एतत् शास्त्रं यथादर्शितार्थं बुद्ध्वा बुद्धिमान् स्यात् भवेत् न अन्यथा कृतकृत्यश्च भारत कृतं कृत्यं कर्तव्यं येन सः कृतकृत्यः ; विशिष्टजन्मप्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत् सर्वं भगवत्तत्त्वे विदिते कृतं भवेत् इत्यर्थः ; न च अन्यथा कर्तव्यं परिसमाप्यते कस्यचित् इत्यभिप्रायः । ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ (भ. गी. ४ । ३३) इति च उक्तम् । ‘एतद्धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतः । प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा’ (मनु. १२ । ९३) इति च मानवं वचनम् । यतः एतत् परमार्थतत्त्वं मत्तः श्रुतवान् असि, अतः कृतार्थः त्वं भारत इति ॥ २० ॥