श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ ३ ॥
तेजः प्रागल्भ्यं त्वग्गता दीप्तिःक्षमा आक्रुष्टस्य ताडितस्य वा अन्तर्विक्रियानुत्पत्तिः, उत्पन्नायां विक्रियायाम् उपशमनम् अक्रोधः इति अवोचामइत्थं क्षमायाः अक्रोधस्य विशेषःधृतिः देहेन्द्रियेषु अवसादं प्राप्तेषु तस्य प्रतिषेधकः अन्तःकरणवृत्तिविशेषः, येन उत्तम्भितानि करणानि देहश्च अवसीदन्तिशौचं द्विविधं मृज्जलकृतं बाह्यम् आभ्यन्तरं मनोबुद्ध्योः नैर्मल्यं मायारागादिकालुष्याभावः ; एवं द्विविधं शौचम्अद्रोहः परजिघांसाभावः अहिंसनम्नातिमानिता अत्यर्थं मानः अतिमानः, सः यस्य विद्यते सः अतिमानी, तद्भावः अतिमानिता, तदभावः नातिमानिता आत्मनः पूज्यतातिशयभावनाभाव इत्यर्थःभवन्ति अभयादीनि एतदन्तानि सम्पदं अभिजातस्यकिंविशिष्टां सम्पदम् ? दैवीं देवानां या सम्पत् ताम् अभिलक्ष्य जातस्य देवविभूत्यर्हस्य भाविकल्याणस्य इत्यर्थः, हे भारत ॥ ३ ॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ ३ ॥
तेजः प्रागल्भ्यं त्वग्गता दीप्तिःक्षमा आक्रुष्टस्य ताडितस्य वा अन्तर्विक्रियानुत्पत्तिः, उत्पन्नायां विक्रियायाम् उपशमनम् अक्रोधः इति अवोचामइत्थं क्षमायाः अक्रोधस्य विशेषःधृतिः देहेन्द्रियेषु अवसादं प्राप्तेषु तस्य प्रतिषेधकः अन्तःकरणवृत्तिविशेषः, येन उत्तम्भितानि करणानि देहश्च अवसीदन्तिशौचं द्विविधं मृज्जलकृतं बाह्यम् आभ्यन्तरं मनोबुद्ध्योः नैर्मल्यं मायारागादिकालुष्याभावः ; एवं द्विविधं शौचम्अद्रोहः परजिघांसाभावः अहिंसनम्नातिमानिता अत्यर्थं मानः अतिमानः, सः यस्य विद्यते सः अतिमानी, तद्भावः अतिमानिता, तदभावः नातिमानिता आत्मनः पूज्यतातिशयभावनाभाव इत्यर्थःभवन्ति अभयादीनि एतदन्तानि सम्पदं अभिजातस्यकिंविशिष्टां सम्पदम् ? दैवीं देवानां या सम्पत् ताम् अभिलक्ष्य जातस्य देवविभूत्यर्हस्य भाविकल्याणस्य इत्यर्थः, हे भारत ॥ ३ ॥

व्यावर्त्यं कीर्तयति -

नेति ।

अध्यात्माधिकारात् इति शेषः ।

क्षमाऽक्रोधयोः एकार्थत्वेन पौनरुक्त्यं आशङ्क्य परिहरति -

उत्पन्नायाम् इति ।

तयोः एवं विशेषात् अपौनरुक्त्यं फलति इति आह -

इत्थम् इति ।

वृत्तिविशेषमेव विशदयति -

येनेति ।

शौचस्य द्वैविध्यमेव प्रकटयति -

मृज्जलेत्यादिना ।

नैर्मल्यमेव स्फोरयति -

मायेति ।

उक्तम् उपसंहरति -

एवमिति ।

अतिमानित्वाभावमेव व्यनक्ति -

आत्मनः इति ।

कस्य एतानि विशेषणानि इति अपेक्षायां आह -

भवन्तीति ।

साधकस्य मनुष्यदेहस्थस्यैव कथं दैवीं सम्पदं अभिलक्ष्य जातत्वम् ? इति आशङ्क्य आह -

दैवीति

॥ ३ ॥