श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥
दम्भः धर्मध्वजित्वम्दर्पः विद्याधनस्वजनादिनिमित्तः उत्सेकःअतिमानः पूर्वोक्तःक्रोधश्चपारुष्यमेव परुषवचनम्यथा काणम्चक्षुष्मान्विरूपम्रूपवान्हीनाभिजनम्उत्तमाभिजनःइत्यादिअज्ञानं अविवेकज्ञानं कर्तव्याकर्तव्यादिविषयमिथ्याप्रत्ययःअभिजातस्य पार्थकिम् अभिजातस्येति, आहसम्पदम् आसुरीम् असुराणां सम्पत् आसुरी ताम् अभिजातस्य इत्यर्थः ॥ ४ ॥
दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥
दम्भः धर्मध्वजित्वम्दर्पः विद्याधनस्वजनादिनिमित्तः उत्सेकःअतिमानः पूर्वोक्तःक्रोधश्चपारुष्यमेव परुषवचनम्यथा काणम्चक्षुष्मान्विरूपम्रूपवान्हीनाभिजनम्उत्तमाभिजनःइत्यादिअज्ञानं अविवेकज्ञानं कर्तव्याकर्तव्यादिविषयमिथ्याप्रत्ययःअभिजातस्य पार्थकिम् अभिजातस्येति, आहसम्पदम् आसुरीम् असुराणां सम्पत् आसुरी ताम् अभिजातस्य इत्यर्थः ॥ ४ ॥

उत्सेकः - मदः महदवधीरणाहेतुः । आत्मनि उत्कृष्टत्वाध्यारोपः अतिमानः । क्रोधस्तु कोपापरपर्यायः स्वपरापकारप्रवृत्तिहेतुः नेत्रादिविकारलिङ्गः अन्तःकरणवृत्तिविशेषः । परुषः निष्ठुरः प्रत्यक्षरूक्षवाक् , तस्य भावः पारुष्यम् । तत् उदाहरति -

यथेति ।

तां अभिजातस्य दम्भादीनि अज्ञानान्तानि भवन्ति इति अनुषज्यते

॥ ४ ॥