श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अध्यायपरिसमाप्तेः आसुरी सम्पत् प्राणिविशेषणत्वेन प्रदर्श्यते, प्रत्यक्षीकरणेन शक्यते तस्याः परिवर्जनं कर्तुमिति
अध्यायपरिसमाप्तेः आसुरी सम्पत् प्राणिविशेषणत्वेन प्रदर्श्यते, प्रत्यक्षीकरणेन शक्यते तस्याः परिवर्जनं कर्तुमिति

ननु अध्यायशेषेण आसुरसम्पद्दर्शनं अयुक्तं, तस्याः त्याज्यत्वेनपङ्कप्रक्षालनन्यायावतारात् इति आशङ्क्य आह -

प्रत्यक्षीकरणेनेति ।