श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ ८ ॥
असत्यं यथा वयम् अनृतप्रायाः तथा इदं जगत् सर्वम् असत्यम् , अप्रतिष्ठं अस्य धर्माधर्मौ प्रतिष्ठा अतः अप्रतिष्ठं , इति ते आसुराः जनाः जगत् आहुः, अनीश्वरम् धर्माधर्मसव्यपेक्षकः अस्य शासिता ईश्वरः विद्यते इति अतः अनीश्वरं जगत् आहुःकिञ्च, अपरस्परसम्भूतं कामप्रयुक्तयोः स्त्रीपुरुषयोः अन्योन्यसंयोगात् जगत् सर्वं सम्भूतम्किमन्यत् कामहैतुकं कामहेतुकमेव कामहैतुकम्किमन्यत् जगतः कारणम् ? किञ्चित् अदृष्टं धर्माधर्मादि कारणान्तरं विद्यते जगतःकाम एव प्राणिनां कारणम्इति लोकायतिकदृष्टिः इयम् ॥ ८ ॥
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ ८ ॥
असत्यं यथा वयम् अनृतप्रायाः तथा इदं जगत् सर्वम् असत्यम् , अप्रतिष्ठं अस्य धर्माधर्मौ प्रतिष्ठा अतः अप्रतिष्ठं , इति ते आसुराः जनाः जगत् आहुः, अनीश्वरम् धर्माधर्मसव्यपेक्षकः अस्य शासिता ईश्वरः विद्यते इति अतः अनीश्वरं जगत् आहुःकिञ्च, अपरस्परसम्भूतं कामप्रयुक्तयोः स्त्रीपुरुषयोः अन्योन्यसंयोगात् जगत् सर्वं सम्भूतम्किमन्यत् कामहैतुकं कामहेतुकमेव कामहैतुकम्किमन्यत् जगतः कारणम् ? किञ्चित् अदृष्टं धर्माधर्मादि कारणान्तरं विद्यते जगतःकाम एव प्राणिनां कारणम्इति लोकायतिकदृष्टिः इयम् ॥ ८ ॥

शास्त्रैकगम्यम् अदृष्टं निमित्तीकृत्यप्रकृत्यधिष्ठात्रात्मकेन ब्रह्मणा रहितं जगत् इष्यते चेत् , कथं तदुत्पत्तिः इति आशङ्क्य आह -

किं चेति ।

किमन्यत् इत्यादेः आक्षेपस्य तात्पर्यं आह -

न किञ्चिदिति

॥ ८ ॥