यथोक्ते मदभिप्राये प्रतिबन्धकः शत्रुः अपि न सम्भवति इत्याह -
असाविति ।
त्वत्तो विहीनानां त्वया परिभवेऽपि, त्वत्तुल्यानां शत्रूणां परिभवो निश्चितो न भवति इति आशङ्क्य आह -
सर्वथेति ।
ऐश्वर्यातिरेकेऽपि कुतः तेषां भोगसामर्थ्यम् इति आशङ्क्य आह -
अहमिति ।
सिद्धत्वमेव स्फुटयति -
सम्पन्न इति ।
बलवान् - ओजस्वी । सुखी - रोगरहितः
॥ १४ ॥