विद्यावृत्तधनाभिजनैः मत्तुल्यः नास्ति इत्याह -
आढ्यः इति ।
तथापि यागदानाभ्यां तत्फलेन वा कश्चित् अधिकः भविष्यति इति आशङ्क्य आह -
किञ्चेति ।
न च तेषां एषः अभिप्रायः साधीयान् इत्याह -
इत्येवमिति
॥ १५ ॥