यस्मात् ब्राह्मणादीनां कारणं, यस्माच्च ब्रह्मणः निर्देशः, तस्मात् इति उपसंहरति -
तस्मादिति ।
ब्रह्मवादिनाम् इत्यत्र ब्रह्म वेदः
॥ २४ ॥