श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥
ननु नित्यनैमित्तिकानां कर्मणां फलमेव नास्ति इति आहुःकथम् उच्यते तेषां फलत्यागः, यथा वन्ध्यायाः पुत्रत्यागः ? नैष दोषः, नित्यानामपि कर्मणां भगवता फलवत्त्वस्य इष्टत्वात्वक्ष्यति हि भगवान् अनिष्टमिष्टं मिश्रं ’ (भ. गी. १८ । १२) इति तु संन्यासिनाम्’ (भ. गी. १८ । १२) इति संन्यासिनामेव हि केवलं कर्मफलासम्बन्धं दर्शयन् असंन्यासिनां नित्यकर्मफलप्राप्तिम् भवत्यत्यागिनां प्रेत्य’ (भ. गी. १८ । १२) इति दर्शयति ॥ २ ॥
श्रीभगवानुवाच —
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥
ननु नित्यनैमित्तिकानां कर्मणां फलमेव नास्ति इति आहुःकथम् उच्यते तेषां फलत्यागः, यथा वन्ध्यायाः पुत्रत्यागः ? नैष दोषः, नित्यानामपि कर्मणां भगवता फलवत्त्वस्य इष्टत्वात्वक्ष्यति हि भगवान् अनिष्टमिष्टं मिश्रं ’ (भ. गी. १८ । १२) इति तु संन्यासिनाम्’ (भ. गी. १८ । १२) इति संन्यासिनामेव हि केवलं कर्मफलासम्बन्धं दर्शयन् असंन्यासिनां नित्यकर्मफलप्राप्तिम् भवत्यत्यागिनां प्रेत्य’ (भ. गी. १८ । १२) इति दर्शयति ॥ २ ॥

पुत्राभावात् वन्ध्यायाः तत्त्यागायोगवत् , नित्यनैमित्तिककर्मणाम् अफलानां फलत्यागानुपपत्तेः उक्तः त्यागशब्दार्थः न सिद्ध्यति इति शङ्कते -

नन्विति ।

नित्यनैमित्तिककर्मफलस्य वन्ध्यापुत्रसादृश्याभावात् तत्त्यागसम्भवात् उक्तः त्यागशब्दार्थः सम्भवति इति समाधत्ते -

नैष दोष इति ।

भगवता तेषां फलवत्त्वम् इष्टम् इत्यत्र वाक्यशेषम् अनुकूलयति -

वक्ष्यतीति ।

तर्हि संन्यासिनाम् असंन्यासिनां च नित्याद्यनुष्ठायिनाम् अविशेषेण तत्फलं स्यात् इति चेत् , नैव इत्याह -

न त्विति ।

वक्ष्यति इति अनुकर्षणं चकारार्थः ।

प्रसक्तस्य वचसः अर्थं प्रकृतोपयोगित्वेन सङ्गृह्य स्मारयति -

संन्यासिनाम् इति

॥ २ ॥