काम्यानि वर्जयित्वा नित्यनैमित्तिकानि फलाभिलापात् ऋते, कर्तव्यानि इति अक्तं पक्षं प्रतिपक्षनिरासेन द्रढयितुं विप्रतिपत्तिम् आह -
त्याज्यमिति ।
कर्मणः सर्वस्य दोषवत्त्वे हेतुम् आह -
बन्धेति ।
दोषवत् इत्येतत् दृष्टान्तत्वेन व्याचष्टे -
अथवेति ।
कर्मणि अनधिकृतानाम् अकर्मिणामेव कर्म त्याज्यं, कर्मिणां तत्त्यागे प्रत्यवायात् , इति आशङ्क्य आह -
अधिकृतानामिति ।
न हि तेषामपि कर्म त्यजतां प्रत्यवायः, हिंसादियुक्तस्य कर्मणः अनुष्ठाने परं प्रत्यवायात् इति भावः । साङ्ख्यादिपक्षसमाप्तौ इतिशब्दः ।
मीमांसकपक्षमाह -
तत्रैवेति ।
कर्माधिकृतेष्वेव इति यावत् ।