प्रतीकम् आदाय व्याकरोति -
अधिष्ठानमिति ।
उपाधिलक्षणः - बुद्ध्यादिः उपाधिः, तल्लक्षणः - तत्स्वभावः, बुद्ध्याद्यनुविधायी - तद्धर्मान् आत्मनि पश्यन् उपहितः तत्प्रधानः इत्यर्थः ।
तत्र कार्यलिङ्गकम् अनुमानं सूचयति -
शब्दादीति ।
ज्ञानेन्द्रियाणि पञ्च, पञ्च कर्मेन्द्रियाणि, मनः, बुद्धिश्च, इति द्वादशसङ्ख्यत्वम् । चेष्टायाः विविधत्वात् नानाप्रकारकत्वम् । तदेव स्पष्टयति -
वायवीया इति ।
पृथक्त्वं - असङ्कीर्णत्वम् । न हि प्राणापानादिचेष्टानां मिथः सङ्करः अस्ति । दैवमेव इति विशदयति -
आदित्यादीति
॥ १४ ॥