क्रियाकर्तृत्वम् अधिष्ठानादीनाम् आपाद्य, अविदुषः तेषु आत्मदृष्टिम् अनुवदति -
तत्रेति ।
तत्पदपरामर्शयोग्यं प्रकृतं सर्वं कर्म ।
प्रतीकम् आदाय पूर्वेण सह अक्षरार्थं कथयति -
एवमिति ।
अधिष्ठानादीनाम् उक्तरीत्या कर्तृत्वे सति अन्यगतं कर्तृत्वम् आन्मनः, यत अध्यारोप्य पश्यति, अतः दुर्मतिरिति आत्मनि कर्तृत्वं पश्यन् इत्याह-
तत्रैवमिति ।
कर्तारम् इत्यादि व्याचष्टे -
तत्रेत्यादिना ।
तेषु अधिष्ठानादिषु, तैः अधिष्ठानादिभिः आरोपितात्मभावैः इत्यर्थः ।
अकर्तारम् आत्मानं कर्तारं पश्यति इत्यत्र प्रश्नद्वारा हेतुम् आह -
कस्मादिति ।
ननु शास्त्रसंस्कृतबुद्धिरेव अतिरिक्तात्मवादी कर्तृत्वं तस्य अनुमन्यते । नासौ कर्तृत्वम् आत्मनि पश्यन्नपि भवति अकृतबुद्धिः । तत्र आह -
योऽपीति ।
तस्यापि शास्त्रीपूर्वकम् आचार्योपदेेशेन तदनुसारिन्यायैश्च अनाहितबुद्धित्वात् अकृतबुद्धित्वं सिद्धम् इत्यर्थः ।
कौटस्थ्यम् आत्मनः तत्त्वं - याथात्म्यं कर्मणोऽपि तत्त्वं - अविद्याकृताधिष्ठानादिकृतत्वेन आत्मास्पर्शित्वम् । आत्मकर्मणोः तत्त्वदर्शनाभावः अतःशब्दर्थः । दुष्टत्वं स्पष्टीकर्तुं दुर्मतित्वं विवृणोति -
जननेति ।
अहं कर्ता इति आत्मदर्शनवतोऽपि न अविदुषः तद्दर्शनम् अस्तीति, अत्र दृष्टान्तम् आह -
यथेति ।
तिमिरोपहतचक्षुः अनेकं चन्द्रं पश्यन्नपि, तत्त्वतः न तं पश्यति । एवम् अविद्वान् आत्मानं कर्तारं पश्यन्नपि तत्त्वतः न तं पश्यति इत्यर्थः ।
अधिष्ठानादिषु अविद्यया सम्बद्धात्मनः स्वात्मनि तद्गतक्रियारोपे दृष्टान्तमाह -
यथा वेति ।
अन्येषु - वाहकेषु पुरुषेषु धावनकर्तृषु वाहने स्थितः स्वात्मानं प्रधावनकर्तारम् अविवेकात् अभिमन्यते । तथा अधिष्ठानादिषु क्रियाकर्तृषु तद्गतं स्वात्मानं कर्तारं मन्यमानः दुर्मतिः इत्यर्थः
॥ १६ ॥