श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य लिप्यते
हत्वापि इमांल्लोकान्न हन्ति निबध्यते ॥ १७ ॥
यस्य शास्त्राचार्योपदेशन्यायसंस्कृतात्मनः भवति अहङ्कृतःअहं कर्ताइत्येवंलक्षणः भावः भावना प्रत्ययःएते एव पञ्च अधिष्ठानादयः अविद्यया आत्मनि कल्पिताः सर्वकर्मणां कर्तारः, अहम् , अहं तु तद्व्यापाराणां साक्षिभूतः अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः’ (मु. उ. २ । १ । २) केवलः अविक्रियः इत्येवं पश्यतीति एतत्बुद्धिः अन्तःकरणं यस्य आत्मनः उपाधिभूता लिप्यते अनुशयिनी भवति — ‘इदमहमकार्षम् , तेन अहं नरकं गमिष्यामिइत्येवं यस्य बुद्धिः लिप्यतेसः सुमतिः, सः पश्यतिहत्वा अपि सः इमान् लोकान् , सर्वान् इमान् प्राणिनः इत्यर्थः, हन्ति हननक्रियां करोति, निबध्यते नापि तत्कार्येण अधर्मफलेन सम्बध्यते
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य लिप्यते
हत्वापि इमांल्लोकान्न हन्ति निबध्यते ॥ १७ ॥
यस्य शास्त्राचार्योपदेशन्यायसंस्कृतात्मनः भवति अहङ्कृतःअहं कर्ताइत्येवंलक्षणः भावः भावना प्रत्ययःएते एव पञ्च अधिष्ठानादयः अविद्यया आत्मनि कल्पिताः सर्वकर्मणां कर्तारः, अहम् , अहं तु तद्व्यापाराणां साक्षिभूतः अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः’ (मु. उ. २ । १ । २) केवलः अविक्रियः इत्येवं पश्यतीति एतत्बुद्धिः अन्तःकरणं यस्य आत्मनः उपाधिभूता लिप्यते अनुशयिनी भवति — ‘इदमहमकार्षम् , तेन अहं नरकं गमिष्यामिइत्येवं यस्य बुद्धिः लिप्यतेसः सुमतिः, सः पश्यतिहत्वा अपि सः इमान् लोकान् , सर्वान् इमान् प्राणिनः इत्यर्थः, हन्ति हननक्रियां करोति, निबध्यते नापि तत्कार्येण अधर्मफलेन सम्बध्यते

अहं कर्ता इति आत्मनि कर्तृत्वप्रत्ययाभावे कुत्र कर्तृत्वधीः इति आशङ्क्य आह-

एते इति ।

कथं तर्हि कर्तृत्वधीः आत्मनि ? इति आशङ्क्य, अधिष्ठानादीनां तद्व्यापाराणां च साक्षित्वात् इति आह -

अहं त्विति ।

आत्मनः न स्वतः अस्ति क्रियाशक्तिमत्त्वम् इति अत्र प्रमाणम् आह -

अप्राणो हीति ।

नापि तस्य स्वतः ज्ञानशक्तिमत्त्वम् इति आह -

अमना इति ।

उपाधिद्वयासम्बन्धे शुद्धत्वं फलितम् आह -

शुभ्र इति ।

कारणसम्बन्धात् अशुद्धिम् आशङ्क्य उक्तं -

अक्षरादिति ।

कार्यकारणयोः आत्मास्पर्शित्वेन पार्थक्ये, सद्वितीयत्वम् आशङ्क्य, तयोः अवस्तुत्वात् मैवम् इत्याह -

केवल इति ।

जन्मादि सर्वविक्रियारहितत्वेन कौटस्थ्यम् आह -

अविक्रिय इति ।

बुद्धिर्यस्येत्यादि व्याचष्टे -

बुद्धिरिति ।

न अनुशायिनी - न अनुशयवती, न क्लेशशालिनी इत्यर्थः ।

द्वितीयपादस्य अक्षरार्थम् उक्तवा वाक्यार्थमाह -

इदमिति ।

पापं कर्म इदमा परामृश्यते ।

लोकानां प्राणसम्बन्धाभावे कुतः हिंसा इति आशङ्क्य आह -

प्राणिनः इति ।