श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यया धर्ममधर्मं
कार्यं चाकार्यमेव
अयथावत्प्रजानाति
बुद्धिः सा पार्थ राजसी ॥ ३१ ॥
यया धर्मं शास्त्रचोदितम् अधर्मं तत्प्रतिषिद्धं कार्यं अकार्यमेव पूर्वोक्ते एव कार्याकार्ये अयथावत् यथावत् सर्वतः निर्णयेन प्रजानाति, बुद्धिः सा पार्थ, राजसी ॥ ३१ ॥
यया धर्ममधर्मं
कार्यं चाकार्यमेव
अयथावत्प्रजानाति
बुद्धिः सा पार्थ राजसी ॥ ३१ ॥
यया धर्मं शास्त्रचोदितम् अधर्मं तत्प्रतिषिद्धं कार्यं अकार्यमेव पूर्वोक्ते एव कार्याकार्ये अयथावत् यथावत् सर्वतः निर्णयेन प्रजानाति, बुद्धिः सा पार्थ, राजसी ॥ ३१ ॥

कार्याकार्ययोः धर्माघर्माभ्यां पौनरुक्त्यं परिहरति -

पूर्वोक्ते इति ।

पूर्वश्लोके कार्याकार्यशब्दाभ्यां दृष्टादृष्टार्थानां कर्मणां करणाकरणे निर्दिष्टे । तयोरेव अत्र ग्रहणात् न धर्माधर्माभ्यां पूर्वपर्यायाभ्यां गतार्थता इति अर्थः । या (सा) बुद्धिः, यया बुद्ध्या बोद्धा निर्णयेन न जानाति इत्यर्थः

॥ ३१ ॥