वृत्तम् अनूद्य अनन्तरश्लोकतात्पर्यम् आह -
गुणेत्यादिना ।
क्रियाकारकाणां गुणतः त्रैविध्योक्त्यनन्तरं फलस्य सुखस्य त्रैविध्योक्त्यवसरे सति, इति आह -
इदानीमिति ।
हेयोपादेयभेदार्थं त्रैविध्यम् । समाधानं - ऐकाग्र्यं मम वचनात् इति शेषः । यत्र इति उभयत्र सम्बध्यते । तत् त्रिविधं सुखमिति पूर्वेण सम्बन्धः
॥ ३६ ॥