राजसं सुखं हेयत्वाय कथयति -
विषयेति ।
बलं - सङ्घातसामर्थ्यं, वीर्यं - पराक्रमकृतं यशः, रूपं - शरीरसौन्दर्यं, प्रज्ञा - श्रुतार्थग्रहणसामर्थ्यं, मेधा - गृहीतार्थस्य अविस्मरणेन घारणशक्तिः, धनं - गोहिरण्यादि, उत्साहस्तु - कार्यं प्रति उपक्रमादिः, एतेषां नाशकत्वात् वैषयिकं सुखं विषसमम् इति अर्थः ।
तत्रैव हेत्वन्तरम् आह -
अधर्मेति
॥ ३८ ॥