श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
सिद्धिं प्राप्तः स्वकर्मणा ईश्वरं समभ्यर्च्य तत्प्रसादजां कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं प्राप्तःसिद्धिं प्राप्तः इति तदनुवादः उत्तरार्थःकिं तत् उत्तरम् , यदर्थः अनुवादः इति, उच्यतेयथा येन प्रकारेण ज्ञाननिष्ठारूपेण ब्रह्म परमात्मानम् आप्नोति, तथा तं प्रकारं ज्ञाननिष्ठाप्राप्तिक्रमं मे मम वचनात् निबोध त्वं निश्चयेन अवधारय इत्येतत्किं विस्तरेण ? इति आहसमासेनैव सङ्क्षेपेणैव हे कौन्तेय, यथा ब्रह्म प्राप्नोति तथा निबोधेतिअनेन या प्रतिज्ञाता ब्रह्मप्राप्तिः, ताम् इदन्तया दर्शयितुम् आह — ‘निष्ठा ज्ञानस्य या पराइतिनिष्ठा पर्यवसानं परिसमाप्तिः इत्येतत्कस्य ? ब्रह्मज्ञानस्य या पराकीदृशी सा ? यादृशम् आत्मज्ञानम्कीदृक् तत् ? यादृशः आत्माकीदृशः सः ? यादृशो भगवता उक्तः, उपनिषद्वाक्यैश्च न्यायतश्च
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
सिद्धिं प्राप्तः स्वकर्मणा ईश्वरं समभ्यर्च्य तत्प्रसादजां कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं प्राप्तःसिद्धिं प्राप्तः इति तदनुवादः उत्तरार्थःकिं तत् उत्तरम् , यदर्थः अनुवादः इति, उच्यतेयथा येन प्रकारेण ज्ञाननिष्ठारूपेण ब्रह्म परमात्मानम् आप्नोति, तथा तं प्रकारं ज्ञाननिष्ठाप्राप्तिक्रमं मे मम वचनात् निबोध त्वं निश्चयेन अवधारय इत्येतत्किं विस्तरेण ? इति आहसमासेनैव सङ्क्षेपेणैव हे कौन्तेय, यथा ब्रह्म प्राप्नोति तथा निबोधेतिअनेन या प्रतिज्ञाता ब्रह्मप्राप्तिः, ताम् इदन्तया दर्शयितुम् आह — ‘निष्ठा ज्ञानस्य या पराइतिनिष्ठा पर्यवसानं परिसमाप्तिः इत्येतत्कस्य ? ब्रह्मज्ञानस्य या पराकीदृशी सा ? यादृशम् आत्मज्ञानम्कीदृक् तत् ? यादृशः आत्माकीदृशः सः ? यादृशो भगवता उक्तः, उपनिषद्वाक्यैश्च न्यायतश्च

सिद्धिम्प्राप्तः इति उक्तमेव कस्मात् अनूद्यते ? तत्र आह -

तदनुवाद इति ।

उत्तरमेव प्रश्नपूर्वकं स्फोरयति -

किं तदित्यादिना ।

ज्ञाननिष्ठाप्राप्तिक्रमस्य विस्तरेण उक्तौ दुर्बोधत्वम् आशङ्क्य परिहरति -

किमिति ।

चतुर्थपादस्य पूर्वेण असङ्गतिम् आशङ्क्य, आह -

यथेति ।

निष्ठायाः सापेक्षत्वात् प्रतिसम्बन्धि प्रतिनिर्देष्टव्यम् इत्याह -

कस्येति ।

या ब्रह्मज्ञानस्य परा निष्ठा, सा प्रकृतस्य ज्ञानस्य निष्ठा इत्याह -

ब्रह्मेति ।

तस्य परा निष्ठा न प्रसिद्धा इति कृत्वा साधनानुष्ठानाधीनतया साध्या इति मत्वा पृच्छति -

कीदृशीति ।

प्रसिद्धम् आत्मज्ञानम् अनुरुध्य ब्रह्मज्ञाननिष्ठा सुज्ञाना इत्याह -

यादृशमिति ।

तत्रापि प्रसिद्धिः अप्रसिद्धा इति शङ्कते -

कीदृगिति ।

अर्थेनैव विशेषो हि इति न्यायेन उत्तरम् आह -

यादृशः इति ।

तस्मिन्नपि विप्रतिपत्तेः अप्रसिद्धिम् अभिसन्धाय पृच्छति -

कीदृशः इति ।

भगवद्वाक्यानि उपनिषद्वाक्यानि च आश्रित्य परिहरति -

यादृशः इति ।

न जायते म्रियते वेत्यादीनि वाक्यानि । कूटस्थत्वम् असङ्गत्वम् इत्यादि न्यायः ।