ज्ञानस्य विषयाकारत्वात् , आत्मनश्च अविषयत्वात् अनाकारत्वाच्च तदाकारज्ञानायोगात् , आत्मप्रसिद्धावपि न आत्मज्ञानप्रसिद्धिः इति शङ्कते -
नन्विति ।
आकारवत्त्वम् आत्मनः श्रुतिसिद्धम् इति सिद्धान्ती शङ्कते-
नन्वादित्येति ।
उक्तवाक्यानाम् अन्यार्थत्वदर्शनेन पूर्ववादी परिहरति -
नेत्यादिना ।
सङ्ग्रहवाक्यं प्रपञ्चयति -
द्रव्येति ।
इतश्च आकारवत्त्वम् आत्मनः नास्ति इति आह-
अरूपमिति ।
यत् आत्मनः विषयत्वाभावात् तद्विषयं ज्ञानं न सम्भवति इति उक्तं तत् उपपादयति-
अविषयत्वाच्चेति ।
आत्मनः अविषयत्वे श्रुतिम् उदाहरति -
नेत्यादिना ।
सन्दृशे - सम्यग्दर्शनविषयत्वाय, अस्य - आत्मनः, रूपं न तिष्ठति इत्यर्थः ।
तदेव करणागोचरत्वेन उपपादयति -
नेति ।
शब्दादिशून्यत्वाच्च आत्मा विषयः न भवति, इत्याह -
अशब्दमिति ।
आत्मनः विषयत्वाकारवत्त्वयोः अभावे फलितम् आह -
तस्मादिति ।