किमर्थम् इच्छन् पुनः पुनः अभिदधासि इति आशङ्क्य आह -
न भयादिति ।
हितमिति साधारणनिर्देशे, कथं परमम् इत्यादिविशेषणम् ? इति आशङ्क्य आह -
तद्धीति
॥ ६४ ॥