श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वधर्मान्परित्यज्य
मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
सर्वधर्मान् सर्वे ते धर्माश्च सर्वधर्माः तान्धर्मशब्देन अत्र अधर्मोऽपि गृह्यते, नैष्कर्म्यस्य विवक्षितत्वात् , नाविरतो दुश्चरितात्’ (क. उ. १ । २ । २४) त्यज धर्ममधर्मं ’ (मो. ध. ३२९ । ४०) इत्यादिश्रुतिस्मृतिभ्यःसर्वधर्मान् परित्यज्य संन्यस्य सर्वकर्माणि इत्येतत्माम् एकं सर्वात्मानं समं सर्वभूतस्थितम् ईश्वरम् अच्युतं गर्भजन्मजरामरणवर्जितम्अहमेवइत्येवं शरणं व्रज, मत्तः अन्यत् अस्ति इति अवधारय इत्यर्थःअहं त्वा त्वाम् एवं निश्चितबुद्धिं सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि स्वात्मभावप्रकाशीकरणेनउक्तं नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता’ (भ. गी. १० । ११) इतिअतः मा शुचः शोकं मा कार्षीः इत्यर्थः
सर्वधर्मान्परित्यज्य
मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
सर्वधर्मान् सर्वे ते धर्माश्च सर्वधर्माः तान्धर्मशब्देन अत्र अधर्मोऽपि गृह्यते, नैष्कर्म्यस्य विवक्षितत्वात् , नाविरतो दुश्चरितात्’ (क. उ. १ । २ । २४) त्यज धर्ममधर्मं ’ (मो. ध. ३२९ । ४०) इत्यादिश्रुतिस्मृतिभ्यःसर्वधर्मान् परित्यज्य संन्यस्य सर्वकर्माणि इत्येतत्माम् एकं सर्वात्मानं समं सर्वभूतस्थितम् ईश्वरम् अच्युतं गर्भजन्मजरामरणवर्जितम्अहमेवइत्येवं शरणं व्रज, मत्तः अन्यत् अस्ति इति अवधारय इत्यर्थःअहं त्वा त्वाम् एवं निश्चितबुद्धिं सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि स्वात्मभावप्रकाशीकरणेनउक्तं नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता’ (भ. गी. १० । ११) इतिअतः मा शुचः शोकं मा कार्षीः इत्यर्थः

धर्मविशेषणात् अधर्मानुज्ञां वारयति -

धर्मेति ।

ज्ञाननिष्ठेन मुमुक्षुणा धर्माधर्मयोः त्याज्यत्वे श्रुतिस्मृती उदाहरति -

नाविरत इति ।

‘मामेकं’ इत्यादेः तात्पर्यम् आह -

न मत्तः अन्यदिति ।

अर्जुनस्य क्षत्रियत्वात् उक्तसंन्यासद्वारा ज्ञाननिष्ठायां मुख्यानधिकारेऽपि तं पुरस्कृत्य अधिकारिभ्यः तस्य उपदिदिक्षितत्वात् अविरोधम् अभिप्रेत्य आह -

अहं त्वेति ।

उक्तेऽर्थे दाशमिकं वाक्यम् अनुकूलयति -

उक्तं चेति ।

ईश्वरस्य त्वदीयबन्धनिरसनद्वारा त्वत्पालयितृत्वात् न ते शोकावकाशः अस्ति इत्याह -

अत इति