श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इदं ते नातपस्काय
नाभक्ताय कदाचन
चाशुश्रूषवे वाच्यं
मां योऽभ्यसूयति ॥ ६७ ॥
इदं शास्त्रं ते तव हिताय मया उक्तं संसारविच्छित्तये अतपस्काय तपोरहिताय वाच्यम् इति व्यवहितेन सम्बध्यतेतपस्विनेऽपि अभक्ताय गुरौ देवे भक्तिरहिताय कदाचन कस्याञ्चिदपि अवस्थायां वाच्यम्भक्तः तपस्वी अपि सन् अशुश्रूषुः यो भवति तस्मै अपि वाच्यम् यो मां वासुदेवं प्राकृतं मनुष्यं मत्वा अभ्यसूयति आत्मप्रशंसादिदोषाध्यारोपणेन ईश्वरत्वं मम अजानन् सहते, असावपि अयोग्यः, तस्मै अपि वाच्यम्भगवति अनसूयायुक्ताय तपस्विने भक्ताय शुश्रूषवे वाच्यं शास्त्रम् इति सामर्थ्यात् गम्यतेतत्र मेधाविने तपस्विने वा’ (यास्क. नि. २ । १ । ६) इति अनयोः विकल्पदर्शनात् शुश्रूषाभक्तियुक्ताय तपस्विने तद्युक्ताय मेधाविने वा वाच्यम्शुश्रूषाभक्तिवियुक्ताय तपस्विने नापि मेधाविने वाच्यम्भगवति असूयायुक्ताय समस्तगुणवतेऽपि वाच्यम्गुरुशुश्रूषाभक्तिमते वाच्यम् इत्येषः शास्त्रसम्प्रदायविधिः ॥ ६७ ॥
इदं ते नातपस्काय
नाभक्ताय कदाचन
चाशुश्रूषवे वाच्यं
मां योऽभ्यसूयति ॥ ६७ ॥
इदं शास्त्रं ते तव हिताय मया उक्तं संसारविच्छित्तये अतपस्काय तपोरहिताय वाच्यम् इति व्यवहितेन सम्बध्यतेतपस्विनेऽपि अभक्ताय गुरौ देवे भक्तिरहिताय कदाचन कस्याञ्चिदपि अवस्थायां वाच्यम्भक्तः तपस्वी अपि सन् अशुश्रूषुः यो भवति तस्मै अपि वाच्यम् यो मां वासुदेवं प्राकृतं मनुष्यं मत्वा अभ्यसूयति आत्मप्रशंसादिदोषाध्यारोपणेन ईश्वरत्वं मम अजानन् सहते, असावपि अयोग्यः, तस्मै अपि वाच्यम्भगवति अनसूयायुक्ताय तपस्विने भक्ताय शुश्रूषवे वाच्यं शास्त्रम् इति सामर्थ्यात् गम्यतेतत्र मेधाविने तपस्विने वा’ (यास्क. नि. २ । १ । ६) इति अनयोः विकल्पदर्शनात् शुश्रूषाभक्तियुक्ताय तपस्विने तद्युक्ताय मेधाविने वा वाच्यम्शुश्रूषाभक्तिवियुक्ताय तपस्विने नापि मेधाविने वाच्यम्भगवति असूयायुक्ताय समस्तगुणवतेऽपि वाच्यम्गुरुशुश्रूषाभक्तिमते वाच्यम् इत्येषः शास्त्रसम्प्रदायविधिः ॥ ६७ ॥

हिताय इति एतदेव व्याचष्ठे -

संसारेति ।

कदाचन इति सर्वैः सम्बध्यते ।

प्रतिषेधसामर्थ्यसिद्धम् अर्थं कथयति-

भगवतीति ।

अर्थसिद्धे अर्थे स्मृत्यन्तरम् अनुसृत्य मेधावित्वम् अन्तर्भावयति -

तत्रेति ।

विकल्पदर्शनात् तेषु उक्तेषु विशेषणेषु मेधावित्वमपि प्रविशति इत्यर्थः ।

विकल्पपक्षे कथम् अधिकारिप्रतिपत्तिः ? इति, तत्राह -

शुश्रूषेति ।

ताभ्यां युक्ताय भगवति असूयारहिताय तपस्विने वाच्यम् इति सम्बन्धः । तद्युक्ताय - शुश्रूषाभक्त्यनसूयासहिताय इत्यर्थः ।

तपस्वित्वं मेधावित्वं वा निरपेक्षम् अधिकारिविशेषणम् इति शङ्कां शातयति -

शुश्रुषेति ।

भगवद्विषयासूयाराहित्ये तात्पर्यं सूचयति-

भगवतीति ।

कस्मै तर्हि वाच्यम् एतत् ? इति आशङ्क्य, पूर्वोक्तसर्वगुणसम्पन्नाय, इत्याह -

गुरुशुश्रूषेति ।

अनुक्तेतरविशेषणोपलक्षणार्थम् उभयग्रहणम् । मेधाविनः तपस्वित्वं न अतीव अपेक्षते । सर्वमन्यत् बाधकाभावात् अपेक्षितमेव इति भावः ॥ ६७ ॥