एतत्पदं संवादपरत्वात् पुल्लिङ्गत्वेन नेतव्यम् इत्याह -
एतमिति ।
परमपुरुषार्थोपयिकत्वात् परत्वम् । परं गुह्यम् अतिशयेन गुह्यं रहस्यम् इति वा । योगः - ज्ञानं कर्म च, तदर्थत्वात् अयं संवादः योगः उक्तः ।
अथवा चित्तवृत्तिनिरोधस्य योगस्य अङ्गत्वात् अयं संवादः योगः इत्याह -
संवादमिति ।
योगानाम् ईश्वरः योगेश्वरः, तदनुग्रहहेतुत्वात् योगतत्फलयोः, ततः साक्षात् - अव्यवधानेन श्रुतवान् , न परम्परया, इत्याह -
योगेश्वरादिति ।
स्वयं - स्वेन परमेश्वरेण अतिरस्कृतानैश्वर्यरूपेण, कथयतः - व्याचक्षाणात् इत्यर्थः ॥ ७५ ॥