श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तच्च संस्मृत्य संस्मृत्य
रूपमत्यद्भुतं हरेः
विस्मयो मे महान्राजन्
हृष्यामि पुनः पुनः ॥ ७७ ॥
तच्च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः विश्वरूपं विस्मयो मे महान् राजन् , हृष्यामि पुनः पुनः ॥ ७७ ॥
तच्च संस्मृत्य संस्मृत्य
रूपमत्यद्भुतं हरेः
विस्मयो मे महान्राजन्
हृष्यामि पुनः पुनः ॥ ७७ ॥
तच्च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः विश्वरूपं विस्मयो मे महान् राजन् , हृष्यामि पुनः पुनः ॥ ७७ ॥

यत्तु विश्वरूपाख्यं रूपं स्वगुणम् अर्जुनाय भगवान् दर्शितवान् ध्यानार्थं, तत् इदानीं स्तौति-

तच्चेति

॥ ७७ ॥