कथं सर्वेषां योगानाम् ईश्वरः भगवान् ? इति तत्र आह-
तत्प्रभवत्वादिति ।
राज्ञः धृतराष्ट्रस्य स्वपुत्रेषु विजयाशां शिथिलीकृत्य, पाण्डवेषु जयप्राप्तिम् ऐकान्तिकीम् उपसंहरति -
इत्येवमिति ।
उपायोपेयभावेन निष्ठाद्वयस्य प्रतिष्ठापितत्वात् , कर्मनिष्ठा परम्परया ज्ञाननिष्ठाहेतुः, ज्ञाननिष्ठा तु साक्षादेव मोक्षहेतुः इति शास्त्रार्थम् उपसंहर्तुम् इति इत्युक्तम्
॥ ७८ ॥
काण्डत्रयात्मकं शास्त्रं पदवाक्यार्थगोचरम् ।
आदिमध्यान्तषट्केषु व्याख्याया गोचरीकृतम् ॥ १ ॥
सङ्क्षेपविस्तराभ्यां यो लक्षणैरुपपादितः ।
सोऽर्थोन्तिमेन सङ्क्षिप्य लक्षणेन विवक्षितः ॥ २ ॥
गीताशास्त्रमहार्णवोत्थममृतं वैकुण्ठकण्ठोद्भवं
श्रीकण्ठापरनामवन्मुनिकृतं निष्ठाद्वयद्योतितम् ।
निष्ठा यत्र मतिप्रसादजननी साक्षात्कृतं कुर्वती
मोक्षे पर्यवसास्यति प्रतिदिनं सेवध्वमेतदुबुधाः ॥ ३ ॥
प्राचामाचार्यपादानां पदवीमनुगच्छता ।
गीताभाष्ये कृता टीका टीकतां पुरुषोत्तमम् ॥ ४ ॥
इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवदुगीताशाङ्करभाष्यव्याख्याने अष्टादशोऽध्यायः ॥ १८ ॥