अपर आह — ननु अन्यसम्प्रयुक्ते चक्षुषि अन्यविषयज्ञानं स्मृतिरेव, प्रमोषस्तु स्मरणाभिमानस्य । इन्द्रियादीनां ज्ञानकारणानां केनचिदेव दोषविशेषेण कस्यचिदेव अर्थविशेषस्य स्मृतिसमुद्बोधः क्रियते । सम्प्रयुक्तस्य च दोषेण विशेषप्रतिभासहेतुत्वं करणस्य विहन्यते । तेन दर्शनस्मरणयोः निरन्तरोत्पन्नयोः करणदोषादेव विवेकानवधारणाद् दूरस्थयोरिव वनस्पत्योः अनुत्पन्ने एव एकत्वावभासे उत्पन्नभ्रमः । ननु अनास्वादिततिक्तरसस्यापि बालकस्य पित्तदोषात् मधुरे तिक्तावभासः कथं स्मरणं स्यात् ? उच्यते — जन्मान्तरानुभूतत्वात् , अन्यथा अननुभूतत्वाविशेषे अत्यन्तम् असन्नेव कश्चित् सप्तमो रसः किमिति नावभासेत । तस्मात् पित्तमेव मधुराग्रहणे तिक्तस्मृतौ तत्प्रमोषे च हेतुः ; कार्यगम्यत्वात् हेतुभावस्य । एतेन अन्यसम्प्रयोगे अन्यविषयस्य ज्ञानस्य स्मृतित्वतत्प्रमोषौ सर्वत्र व्याख्यातौ द्रष्टव्यौ ॥ उच्यते — कोऽयं स्मरणाभिमानो नाम ? न तावत् ज्ञानानुविद्धतया ग्रहणम् । न हि अतिवृत्तस्य ज्ञानस्य ग्राह्यविशेषणतया विषयभावः । तस्मात् शुद्धमेव अर्थं स्मृतिरवभासयति, न ज्ञानानुविद्धम् । तथा च पदात् पदार्थस्मृतौ न दृष्टो ज्ञानसम्भेदः ; ज्ञानस्यापि शब्दार्थत्वप्रसङ्गात् । तथा इष्टभूभागविषयास्मृतिः ‘स सेव्यः’ इति ग्राह्यमात्रस्था, न ज्ञानपरामर्शिनी । अपि च भूयस्यः ज्ञानपरामर्शशून्या एव स्मृतयः । नापि स्वगतो ज्ञानस्य स्मरणाभिमानो नाम रूपभेदः अवभासते । न हि नित्यानुमेयं ज्ञानम् अन्यद्वा वस्तु स्वत एव रूपसम्भिन्नं गृह्यते । अत एवोक्तम् ‘अनाकारामेव बुद्धिं अनुमिमीमहे’ इति । अनाकाराम् अनिरूपिताकारविशेषाम् ; अनिर्दिष्टस्वलक्षणाम् इत्यर्थः । अतो न स्वतः स्मरणाभिमानात्मकता । नापि ग्राह्यविशेषनिमित्तः स्मरणाभिमानः ; प्रमाणग्राह्यस्यैव अविकलानधिकस्य गृह्यमाणत्वात् , नापि फलविशेषनिमित्तः ; प्रमाणफलविषयमात्रावच्छिन्नफलत्वात् । यः पुनः क्वचित् कदाचित् अनुभूतचरे ‘स्मरामि’ इत्यनुवेधः, सः वाचकशब्दसंयोजनानिमित्तः, यथा सास्नादिमदाकृतौ गौः इत्यभिमानः । तस्मात् पूर्वप्रमाणसंस्कारसमुत्थतया तद्विषयावभासित्वमात्रं स्मृतेः, न पुनः प्रतीतितः अर्थतो वा अधिकोंशः अस्ति, यस्य दोषनिमित्तः प्रमोषः परिकल्प्येत । न चेह पूर्वप्रमाणविषयावभासित्वमस्ति ; पुरोऽवस्थितार्थप्रतिभासनात् , इत्युक्तम् । अतः न अन्यसम्प्रयोगे अन्यविषयज्ञानं स्मृतिः, किन्तु अध्यासः ॥
अपर इति
अख्यातिवादीत्यर्थःआख्यातिवादी इति ।
विप्रतिपन्नं रूप्यज्ञानं स्मृतिर्भवितुमर्हति, अन्यसम्प्रयुक्ते चक्षुषि समनन्तरमेव संस्कारजन्यान्यविषयज्ञानत्वात् प्रसिद्धगवादिस्मृतिवदित्यनुमानमाह –
नत्वन्येतिनन्वन्यसम्प्रयुक्तेति ।
रूप्यज्ञानं स्मृतिर्न भवति, स्मरणाभिमानशून्यत्वात् ग्रहणवदित्यनुमिते हेत्वसिद्धिपरिहाराय रजतज्ञानं स्मरणाभिमानशून्यं स्मरणाभिमानस्मरणभिमानवत्वे गृह्यमाण स्वार्थविवेचकत्वप्रसङ्गात् इतिवत्वे गृह्यमाणात् , स्वार्थविवेचकत्वप्रसङ्गात् , सम्प्रतिपन्नस्मृतिवदिति चानुमिते अप्रमुषितस्मरणाभिमानत्वंस्मरणाभिमात्वमिति विवेचकत्वे प्रयोजकं न तु स्मरणाभिमानवत्वम् । इह तु प्रमोषादविवेचकत्वमित्याह –
प्रमोषस्त्विति ।
संस्कारात् भ्रमोत्पत्तिश्चेत् सदा सर्वसंस्कारसद्भावात् सदा सर्वभ्रमः स्यादित्याशङ्क्य उद्बुद्धसंस्कारः कारणम्, उद्बोधश्च संस्कारविशेषस्यैवेत्याह –
इन्द्रियादीनामिति ।
स्मर्यत अनेनेति व्युत्पत्त्या स्मृतिरिति संस्कार उच्यते । शुक्तीदमंशरूप्ययोः अविनाभावादिसम्बन्धाभावात् इदमंशदर्शनेन संस्कारोद्बोधो न सम्भवतीत्याशङ्क्य दोषः संस्कारोद्बोधक इत्याह -
इन्द्रियदोषेणार्थस्य स्मृतिसमुद्बोधः क्रियत इति ।
इन्द्रियत्वगतदोषस्य अन्तःकरणगतसंस्कारेण सम्बन्धाभावान्नोद्बोधकत्वमित्याशङ्क्य इन्द्रियादीनामित्यत्र आदिशब्दोपात्तविषयगतसादृश्यदोषविशेषेण रूप्यप्रतियोगिकत्वेन रूप्यसंस्कारसम्बन्धिना सहितेन्द्रियदोष उद्बोधक इत्याह -
आदिगतदोषविशेषणार्थविशेषस्य स्मृतिसमुद्बोधःस्मृतिसबोधः इति क्रियत इति ।
सादृश्यदोषसहितेन्द्रियदोषः संस्कारोद्बोधकश्चेत् शुक्तिसदृशशुक्त्यन्तरसंस्कारोद्बोधकः स्यात् , इत्याशङ्क्य इन्द्रियादीनामित्यत्रदीनमित्यत्र बहुवचनेन निर्दिष्टप्रमातृगतरागदोषोऽपि नियामक इत्याह -
इन्द्रियादीनां केनचिदेव दोषविशेषेण कस्यचिदेव अर्थविशेषणस्य स्मृतिसमुद्बोधः क्रियत इति ।
रागदोषस्य सुवर्णसंस्कारोद्बोधकत्वं स्यादित्याशङ्क्य सादृश्यदोषसाहित्यात् रजतसंस्कारमेवोद्बोधयतीत्याह –
कस्यचिदेवेत्यवधारणेन ।
ज्ञानकारणगतदोषवत् ज्ञानं संस्कारस्यापि उद्बोधकं भवति इति मत्वाह –
ज्ञानकारणानामिति ।
इदमंशविषयग्रहणस्य स्वार्थविवेचकत्वे कारणमाह -
सम्प्रयुक्तस्य चेति ।
विहन्यत इति ।
चक्षुषो विशेषबोधनशक्तिःविशेषबोधो न शक्तिरिति प्रतिबध्यत इत्यर्थः ।
संसर्गव्यवहारहेतुत्वेन संसर्गज्ञानापेक्षेत्याशङ्क्य निरन्तरोत्पत्तिरेव हेतुरित्याह –
तेनेति ।
घटपटज्ञानयोर्निरन्तरोत्पन्नयोर्घटे एव पट इति सामानाधिकरण्यव्यवहारहेतुत्वाभाववदिहापि न स्यादित्याशङ्क्य विशेषमाह -
करणदोषादेव विवेकानवधारणादिति ।
इदं रजतमित्यभाइदं रजतमित्यभावात् इतिदिति संसर्गप्रत्ययः प्रत्यभिज्ञायत इति, नेत्याह –
दूरस्थयोरिवेति ।
उत्पन्नभ्रम इति ।
व्यवहारमात्रमित्यर्थः ।
बालकस्य तिक्तावभासो नास्तीत्याशङ्क्य थूत्कारादिप्रवृत्तिभिर्निश्चितपित्तदोषादवभासः कल्प्यत इत्याह –
पित्तदोषादिति ।
जन्ममरणवेदनया संस्कारस्य नष्टत्वात् जन्मान्तरीयसंस्कारात् स्मृतिर्न सम्भवतीत्यत्राह –
अन्यथेति ।
जन्मान्तरानुभूतं सर्वं किमिति न स्मर्यत इति, दोषबलादित्याह -
तस्मात् पित्तमेव हेतुरिति ।
इतरस्मृतिं विहाय तिक्तस्यैव स्मरणहेतुरित्यर्थः
पित्तसद्भावे गमकमाह -
मधुराग्रहण इति ।
मधुराग्रहणेऽपि प्रमाणं थूत्कार एवेति बहिरेव द्रष्टव्यम् ।
दोषस्य किमिति सर्वास्मारकत्वमिति तत्राह –
कार्यगम्यत्वादिति ।
अतत्वे तत्त्वज्ञानमित्यख्यातिवादिनापि संसर्गज्ञानं भ्रमत्वेनोक्तमिति, नेत्याह –
एतेनेति ।
कोऽयं स्मरणाभिमानो नाम, स्मृतेरन्योऽरन्यो न न्योन्यानन्योवेतिनन्यो वेति विकल्प्य केनापि प्रकारेण न सम्भवतीति आक्षिपति, अथवा किं स्मरणेनाभिमन्यत इति स्मरणाभिमान इति व्युत्पत्त्या स्मार्यगतः कश्चित् स्मरणाभिमान इत्युच्यते । किं वा स्मरणेऽभिमन्यत इति स्मरणाभिमान इति व्युत्पत्त्या स्मृतिगतविशेषः कश्चित् , उत स्मरामीत्यभिमननं स्मरणाभिमान इति स्मृतेर्ज्ञानान्तरसम्भेद इति पृच्छति । स्मार्यगतविशेषः स्मरणाभिमान इति पक्षमनूद्य निषेधति -
न तावत् ज्ञानानुविद्धतयेति ।
अयमर्थः, ज्ञानानुविद्धतया ग्रहणमित्यनेन स्मार्यगतविशेषं वदता ज्ञाप्तिर्ज्ञा(प ? )नमिति व्युत्पत्त्या स्मर्यमाणे पूर्वानुभवसम्भेद उच्यते, किं वा ज्ञायत इति व्युत्पत्त्या पूर्वानुभूतव्यक्तिसम्भेद उच्यते, अथवा ज्ञायते अस्मिन्निति व्युत्पत्त्या पूर्वानुभवविषयावच्छेदकदेशकालान्तरसम्भेद इति विकल्प्य न तावत् देशकालव्यक्तिसम्भेदः स्मरणाभिमानतया विवेचकः, सोऽयमिति भ्रमविवेचकत्वाभावात् । पूर्वानुभवसम्भेदस्तु स्वयमेव स्मार्ये नास्तीति ।
न ह्यतिवृत्तस्येति ।
स्मृतिहेतुसंस्काराधायकपूर्वज्ञानस्य स्वविषयेण सह स्वात्मानं प्रति विषयत्वं नास्ति, अतो न स्मृतिविषयत्वमित्यर्थः ।
शुद्धमेवेति ।
स्वहेतुपूर्वानुभवसम्भेदरहितमेवेत्यर्थः ।
पूर्वानुभवनिमित्तव्यवहृतत्वं स्मृतिविषयत्वे प्रयोजकं न तु पूर्वज्ञानकर्मत्वम् । अतः पूर्वज्ञानज्ञेययोः सह पूर्वज्ञानेनैव व्यवहृतत्वात् पूर्वज्ञानस्यापि अर्थात् स्मृतिविषयत्वं स्यादित्याशङ्क्य, पूर्वज्ञाननिमित्तव्यवहृतत्वं न स्मृतिविषयत्वे प्रयोजकम् , आत्मनि व्यभिचारात् । आत्मा हि स्मृत्याश्रयतया अपरोक्षोऽवभासते, अतः पूर्वानुभवकर्मत्वमेव स्मृतिविषयत्वे प्रयोजकमिति मत्वा आह -
न ज्ञानानुविद्धमिति ।
अर्थज्ञानसमनन्तरम् अर्थनिष्ठप्राकट्यलिङ्गेन ज्ञातोऽर्थ इति अनुमानज्ञानं ज्ञानसम्भिन्नार्थविषयं जायते । तज्जन्या स्मृतिरपि ज्ञानसम्भिन्नार्थविषया जायते, नार्थमात्रविषयेत्याशङ्क्य स्मृतिः न ज्ञानसम्भिन्नार्थविषया, किन्तु केवलार्थविषयेति निर्णयसिद्ध्यर्थं केवलार्थविषयस्मृतिमुदाहरति -
तथा च पदादिति ।
उत्तमवृद्धेन क्रमेण उच्चार्यमाणपदादित्यर्थः ।
गवा यजेतेत्युक्ते पूर्वानुभवविशिष्टगोरेव शब्दशक्तिविषयतया सम्बन्धित्वेन प्रतिसम्बन्धिप्रतिबन्धि इतिगोपदोपलब्धिजन्यस्मृतिविषयत्वमस्ति, अन्विताभिधानवादिनामित्यर्थः । स्मृतिर्नित्यानुमेयत्वात् प्रत्यक्षसिद्धविशेषाभावेऽपि स्मृत्यनुमापकलिङ्गगतविशेषात् स्मृतिगतविशेषोऽनुमेयः स्यात् इत्याशङ्क्य लिङ्गगतविशेषासम्भवमाह -
नापि ग्राह्यविशेषनिमित्त इति ।
प्रमाणग्राह्यात् स्मृतिग्राह्यगतो यो विशेषः न तन्निमित्तस्मरणाभिमानानुमेय इत्यर्थः ।
प्रमाणग्राह्यस्यैव गृह्यमाणत्वादित्युक्ते ‘स घट’ इति स्मृतौ, ‘अयं घट’ इति प्रत्यक्षे प्रतीतायंशब्दार्थो विकलःविकल्प इति, स इति शब्दार्थोऽधिक इति न प्रमाणग्राह्यस्यैव स्मृतिविषयत्वमित्याशङ्क्य अयंशब्दार्थो नाम देशकालौ, प्राकट्य स्वदेशकालयोरुपरि स्थितेरयंशब्दप्रयोगतच्छब्दार्थावपि तावेव प्राकट्योपरि देशकालयोः स्थितेः परोक्षत्वेन तच्छब्दप्रयोग इत्यर्थैक्यमेवेति मत्वाह -
अविकलानधिकस्येति ।
फलनिमित्त इति ।
ग्रहणफलात् स्मृतिफले विशेषभावात् तन्निमित्तस्मरणाभिमानोऽनुमेय इति च वक्तुं न शक्यमित्यर्थः ।
विषयभेदाद्धि फलभेदः । अत्र स्मृतिप्रमाणयोर्विषयघटाद्यर्थस्यैकत्वात् तदवच्छिन्नफलस्याप्येकत्वमित्याह –
प्रमाणफलेति ।
फलविषयेति फलावच्छेदकेत्यर्थः ।
’स्मृतेः तत् स्मरामि’ इति ज्ञानान्तरसम्भेदः स्मरणाभिमान इति पक्षे तस्य क्वचित् कदाचित् भावादेव सर्वस्मृतिष्वनन्वयात् न स्मरणाभिमानतया विवेचकत्वमित्याह -
यः पुनरिति ।
क्वचिदिति
अत्यन्तप्रिये अत्यन्तविस्मापके अत्यन्तद्वेष्ये चेत्यर्थः । ।
कदाचिदिति ।
विस्मापकत्वाद्युद्बोधकसद्भावे इत्यर्थः ।
अन्योन्यं गृहीतग्रहणग्राह्याच्च व्यावृत्ततया प्रतिपन्नस्मृतिस्मार्यस्मर्तृभिः स्ववाचकतत्स्मरामीति शब्दत्रयस्मृतौ स्मृतशब्दोल्लिखिततया ‘तत् स्मरामि’ इति ज्ञानस्य पश्चादुत्पत्तेः न तस्य स्मरणाभिमानतया विवेचकत्वमित्याह -
यः पुनरिति ।
क्वचिदिति अतिदूषणान्तरमाह -
स वाचकशब्दसंयोजनानिमित्त इति ।
उपलब्धवाच्यस्वरूपस्यैव स्वशब्दस्मारकत्वम्, न तु व्यावृत्ततयोपलब्धस्येत्याशङ्क्य विशेषशब्दस्मारकत्वाय भेदोपलब्धिरपि अपेक्षितेत्याह -
यथा सास्नादीति ।
आकृतौ प्रतीतायामिति भावः ।
ग्रहणात् स्मरणस्य भेदको विशेषः संस्कारजन्यत्वं परोक्षतयावभासित्वं चेति त्वया वक्तुं न शक्यते, तस्य संस्कारजन्यत्वस्य स्मृतिप्रतिपत्तिसमकालं प्रतिपन्नतया विवेचकत्वायोगात् न स्मरणाभिमानत्वम्, परोक्षतयावभासित्वस्याप्यनुमानेऽपि भावान्न स्मरणाभिमानत्वमित्यभिप्रेत्याह -
अन्यथाख्यातिवादी तस्मादिति ।
अवभासः ।
अवमतभासः परोक्षावभास इत्यर्थः ।
अधिकोंऽशः ।
ग्रहणाधिकोंऽश इत्यर्थः ।
यदुक्तं - विशेषवत्तया रूप्यज्ञानस्य स्मृतित्वमस्त्वित्यख्याति शङ्कायामाह -
न चेहेति ।
किं मायेति ।
अन्यथाख्यातिरित्याहमायेति न्यथा -
किन्त्वध्यास इति ।