पञ्चपादिका
वक्तव्यकाशिका
 

ननु अस्त्येव सुषुप्ते अहमनुभवःसुखमहमस्वाप्समि’ति ; सुषुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात् , नात्मनोऽन्यस्य तत्रानुभवः सम्भवति, सत्यमस्ति ; तत् स्वापे सुखानुभवसंस्कारजं स्मरणम् , किं तर्हि ? सुखावमर्शो दुःखाभावनिमित्तः, कथम् ? स्वप्ने तावदस्त्येव दुःखानुभवः, सुषुप्ते तु तदभावात् सुखव्यपदेशःतदभावश्च करणव्यापारोपरमात्यदि पुनः‘सुप्तः सुखम्इति तद्विषयं स्मरणं स्यात् , तदा विशेषतः स्मर्येत, तदस्तिव्यपदेशोऽपिसुखं सुप्ते किञ्चिन्मया चेतितम्इति हि दृश्यतेयत् पुनः सुप्तोत्थितस्य अङ्गलाघवेन्द्रियप्रसादादिना सुखानुभवोन्नयनमिति, तदसत् ; अनुभूतं चेत् सुखं स्मर्येत, तत्र लिङ्गेन प्रयोजनम्यद्येवं, सुप्तोत्थितस्य कथं कस्यचिदङ्गलाघवं कस्य चिन्न ? इति ; उच्यतेजागरणे कार्यकरणानि श्राम्यन्ति ; तदपनुत्तये व्यापारोपरमः स्वापःतत्र यदि सम्यक् व्यापारोपरमः, तदा अङ्गानि लघूनि, इतरथा गुरूणीतितदेवं नायं नीलादिप्रत्ययादन्य एवात्मविषयोऽहंप्रत्ययः, नापि विषयानुभवादेवाहमुल्लेखःतस्मात् ब्रह्मविदामेकपुण्डरीकस्य लोकानुग्रहैकरसतया सम्यग्ज्ञानप्रवर्तनप्रयोजनकृतशरीरपरिग्रहस्य भगवतो भाष्यकारस्य मतमागमयितव्यम्

ननु अस्त्येव सुषुप्ते अहमनुभवःसुखमहमस्वाप्समि’ति ; सुषुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात् , नात्मनोऽन्यस्य तत्रानुभवः सम्भवति, सत्यमस्ति ; तत् स्वापे सुखानुभवसंस्कारजं स्मरणम् , किं तर्हि ? सुखावमर्शो दुःखाभावनिमित्तः, कथम् ? स्वप्ने तावदस्त्येव दुःखानुभवः, सुषुप्ते तु तदभावात् सुखव्यपदेशःतदभावश्च करणव्यापारोपरमात्यदि पुनः‘सुप्तः सुखम्इति तद्विषयं स्मरणं स्यात् , तदा विशेषतः स्मर्येत, तदस्तिव्यपदेशोऽपिसुखं सुप्ते किञ्चिन्मया चेतितम्इति हि दृश्यतेयत् पुनः सुप्तोत्थितस्य अङ्गलाघवेन्द्रियप्रसादादिना सुखानुभवोन्नयनमिति, तदसत् ; अनुभूतं चेत् सुखं स्मर्येत, तत्र लिङ्गेन प्रयोजनम्यद्येवं, सुप्तोत्थितस्य कथं कस्यचिदङ्गलाघवं कस्य चिन्न ? इति ; उच्यतेजागरणे कार्यकरणानि श्राम्यन्ति ; तदपनुत्तये व्यापारोपरमः स्वापःतत्र यदि सम्यक् व्यापारोपरमः, तदा अङ्गानि लघूनि, इतरथा गुरूणीतितदेवं नायं नीलादिप्रत्ययादन्य एवात्मविषयोऽहंप्रत्ययः, नापि विषयानुभवादेवाहमुल्लेखःतस्मात् ब्रह्मविदामेकपुण्डरीकस्य लोकानुग्रहैकरसतया सम्यग्ज्ञानप्रवर्तनप्रयोजनकृतशरीरपरिग्रहस्य भगवतो भाष्यकारस्य मतमागमयितव्यम्

विषयानुभवाश्रयतया सुषुप्तावहङ्कारस्य सिध्यसम्भवेऽपि उत्त्थितस्य परामर्शसिद्ध्यैपरामर्शसिद्धे इति सौषुप्तिकसुखानुभवाश्रयतया अहङ्कारः सिद्ध इति चोदयति -

नन्वस्त्येवेति ।

सुषुप्तौ सुखानुभवाय सुखहेतुविषयानुभवोऽपि वक्तव्य इति नेत्याह –

नात्मनोऽन्यस्येति ।

अस्तीति ।

उत्थितस्य परामर्शाख्यस्मरणरूपसुखावमर्शः दुःखाभावनिमित्त इति । ।

उत्थितस्य दुःखास्मरणेन अनुमितदुःखाभावे सुखमहमस्वाप्समिति व्यपदेश इत्यर्थः ।

सुखशब्दस्य मुख्यसुखविषयत्वमभ्युपेयमिति शङ्कते ।

भामितिकथमिति ।

स्वप्ने दुःखानुभवे सति उत्थितस्य दुःखस्मृतिर्यथा जायते तद्वत् सुषुप्तेऽपि दुःखानुभवे सति उत्थितस्य दुःखस्मरणेन भवितव्यम् । अतः स्मरणाभावेन दुःखाभावमनुमाय तस्मिन् सुखव्यपदेश इति मत्वाह -

स्वप्ने तावदिति ।

तदभावादिति ।

दुःखस्य तदनुभवस्य चाभावादित्यर्थः ।

सुप्तः सुखमिति ।

सुखं सुप्त इत्यन्वयः ।

विशेषत इति ।

गानसुखं पानसुखमिति विशेषतः स्मर्येतेत्यर्थः ।

सुषुप्तौ न किञ्चिन्मया चेतितमित्युत्थितस्य व्यपदेशात् सुखस्यानुभूतत्वं नास्तीत्याह –

व्यपदेशोऽपीति ।

सुषुप्तौ सुखानुभवसद्भावे लिङ्गमस्ति, उत्थितस्य प्रसन्नेन्द्रियत्वादीति तत्राह -

यत्पुनः सुप्तोत्थितस्येति । ।

अनुभूतं चेत् सुखं स्मर्येतेति ।

भोजनसमनन्तरं पीनत्वाद् भुक्तं मयेत्यनुमानं विहाय सुखं भुक्तमिति स्मरणमेव यथा तथात्रापि स्मरणेनैव भवितव्यमिति भावः ।

सुषुप्ते भावरूपसुखानुभवश्चेत्रिक्तं दृश्यते सुखस्य भूयस्त्वाल्पत्ववैषम्यादङ्गलाघवतदभावावनुपपद्येते । दुःखाभावमात्रेत्वभावस्य स्वरूपवैषम्याभावात् कथं कस्यचिदङ्गलाघवं कस्यचिन्नेति एतदुपपद्यत इति चोदयति -

यद्येवमिति ।

व्यापारोपरम इति ।

व्यापारस्य पुनरपि झटिति व्यापारोत्पादकसंस्कारस्य चोपरम इत्यर्थः । अनुमितदुःखाभावे उत्थितस्य सुखमहमस्वाप्सम्’ इति व्यपदेश इत्येतत् परमतमाश्रित्योआश्रित्यो......मितिक्तमिति द्रष्टव्यम् ।

मतमागमयितव्यमिति ।

आत्मा स्वयम्प्रकाशोऽहङ्कारश्चात्मव्यतिरिक्त इति मतमागममूलं कर्तव्यमित्यर्थः ।